Avinayamapanaya viṣṇo damaya manaḥ śamaya viṣayamṛgatṛṣṇam |
Bhutadayaṃ vistāraya taraya saṃsarasagarataḥ || 1 ||
Divyadhunimakarande parimaḷaparibhogasaccidanande |
Sripatipadaravinde bhavabhayakhedacchide vande || 2 ||
Satyapi bhedapagame natha tavahaṃ na mamakinastvam |
Samudro hi taraṅgaḥ kvacana samudro na taraṅgaḥ || 3 ||
Uddhṛtanaga nagabhidanuja danujakulamitra mitrasasidṛṣṭe |
Dṛṣṭe bhavati prabhavati na bhavati kiṃ bhavatiraskaraḥ || 4 ||
Matsyadibhiravatarairavataravatavata sadavasudham |
Paramesvara paripalyo bhavata bhavatapabhito ham || 5 ||
Damodara guṇamandira sundaravadanaravinda govinda |
Bhavajaladhimathanamandara paramaṃ daramapanaya tvaṃ me || 6 ||
Narayaṇa karuṇamaya saraṇaṃ karavaṇi tavakau caraṇau |
Iti ṣaṭpadi madiye vadanasaroje sada vasatu ||