अथ चतुर्थोऽध्यायः ।
श्रीभगवानुवाच ।
इमं विवस्वते योगं प्रोक्तवानहमव्ययम् ।
विवस्वान्मनवे प्राह मनुरिक्ष्वाकवेऽब्रवीत् ॥ 1 ॥
एवं परंपराप्राप्तमिमं राजर्षयो विदुः ।
स कालेनेह महता योगो नष्टः परंतप ॥ 2 ॥
स एवायं मया तेऽद्य योगः प्रोक्तः पुरातनः ।
भक्तोऽसि मे सखा चेति रहस्यं ह्येतदुत्तमम् ॥ 3 ॥
अर्जुन उवाच ।
अपरं भवतो जन्म परं जन्म विवस्वतः ।
कथमेतद्विजानीयां त्वमादौ प्रोक्तवानिति ॥ 4 ॥
shreebhagavaanuvaacha |
bahooni me vyateetaani janmaani tava chaarjuna |
तान्यहं वेद सर्वाणि न त्वं वेत्थ परंतप ॥ 5 ॥
अजोऽपि सन्नव्ययात्मा भूतानामीश्वरोऽपि सन् ।
प्रकृतिं स्वामधिष्ठाय संभवाम्यात्ममायया ॥ 6 ॥
yadaa yadaa hi dharmasya glaanirbhavati bhaarata |
अभ्युत्थानमधर्मस्य तदात्मानं सृजाम्यहम् ॥ 7 ॥
परित्राणाय साधूनां विनाशाय च दुष्कृताम् ।
धर्मसंस्थापनार्थाय संभवामि युगे युगे ॥ 8 ॥
जन्म कर्म च मे दिव्यमेवं यो वेत्ति तत्त्वतः ।
त्यक्त्वा देहं पुनर्जन्म नैति मामेति सोऽर्जुन ॥ 9 ॥
वीतरागभयक्रोधा मन्मया मामुपाश्रिताः ।
बहवो ग्न्यानतपसा पूता मद्भावमागताः ॥ 1
ये यथा मां प्रपद्यन्ते तांस्तथैव भजाम्यहम् ।
मम वर्त्मानुवर्तन्ते मनुष्याः पार्थ सर्वशः ॥ 11 ॥
कान्क्षन्तः कर्मणां सिद्धिं यजन्त इह देवताः ।
क्षिप्रं हि मानुषे लोके सिद्धिर्भवति कर्मजा ॥ 12 ॥
चातुर्वर्ण्यं मया सृष्टं गुणकर्मविभागशः ।
तस्य कर्तारमपि मां विद्ध्यकर्तारमव्ययम् ॥ 13 ॥
न मां कर्माणि लिम्पन्ति न मे कर्मफले स्पृहा ।
इति मां योऽभिजानाति कर्मभिर्न स बध्यते ॥ 14 ॥
एवं ग्न्यात्वा कृतं कर्म पूर्वैरपि मुमुक्षुभिः ।
कुरु कर्मैव तस्मात्त्वं पूर्वैः पूर्वतरं कृतम् ॥ 15 ॥
किं कर्म किमकर्मेति कवयोऽप्यत्र मोहिताः ।
तत्ते कर्म प्रवक्ष्यामि यज्ग्न्यात्वा मोक्ष्यसेऽशुभात् ॥ 16 ॥
कर्मणो ह्यपि बोद्धव्यं बोद्धव्यं च विकर्मणः ।
अकर्मणश्च बोद्धव्यं गहना कर्मणो गतिः ॥ 17 ॥
कर्मण्यकर्म यः पश्येदकर्मणि च कर्म यः ।
स बुद्धिमान्मनुष्येषु स युक्तः कृत्स्नकर्मकृत् ॥ 18 ॥
यस्य सर्वे समारम्भाः कामसंकल्पवर्जिताः ।
ग्न्यानाग्निदग्धकर्माणं तमाहुः पण्डितं बुधाः ॥ 19 ॥
त्यक्त्वा कर्मफलासन्गं नित्यतृप्तो निराश्रयः ।
कर्मण्यभिप्रवृत्तोऽपि नैव किंचित्करोति सः ॥ 20 ॥
निराशीर्यतचित्तात्मा त्यक्तसर्वपरिग्रहः ।
शारीरं केवलं कर्म कुर्वन्नाप्नोति किल्बिषम् ॥ 21 ॥
यदृच्छालाभसंतुष्टो द्वन्द्वातीतो विमत्सरः ।
समः सिद्धावसिद्धौ च कृत्वापि न निबध्यते ॥ 22 ॥
गतसन्गस्य मुक्तस्य ग्न्यानावस्थितचेतसः ।
यग्न्यायाचरतः कर्म समग्रं प्रविलीयते ॥ 23 ॥
ब्रह्मार्पणं ब्रह्म हविर्ब्रह्माग्नौ ब्रह्मणा हुतम् ।
ब्रह्मैव तेन गन्तव्यं ब्रह्मकर्मसमाधिना ॥ 24 ॥
दैवमेवापरे यग्न्यं योगिनः पर्युपासते ।
ब्रह्माग्नावपरे यग्न्यं यग्न्येनैवोपजुह्वति ॥ 25 ॥
श्रोत्रादीनीन्द्रियाण्यन्ये संयमाग्निषु जुह्वति ।
शब्दादीन्विषयानन्य इन्द्रियाग्निषु जुह्वति ॥ 26 ॥
सर्वाणीन्द्रियकर्माणि प्राणकर्माणि चापरे ।
आत्मसंयमयोगाग्नौ जुह्वति ग्न्यानदीपिते ॥ 27 ॥
द्रव्ययग्न्यास्तपोयग्न्या योगयग्न्यास्तथापरे ।
स्वाध्यायग्न्यानयग्न्याश्च यतयः संशितव्रताः ॥ 28 ॥
अपाने जुह्वति प्राणं प्राणेऽपानं तथापरे ।
प्राणापानगती रुद्ध्वा प्राणायामपरायणाः ॥ 29 ॥
अपरे नियताहाराः प्राणान्प्राणेषु जुह्वति ।
सर्वेऽप्येते यग्न्यविदो यग्न्यक्षपितकल्मषाः ॥ 30 ॥
यग्न्यशिष्टामृतभुजो यान्ति ब्रह्म सनातनम् ।
नायं लोकोऽस्त्ययग्न्यस्य कुतोऽन्यः कुरुसत्तम ॥ 31 ॥
एवं बहुविधा यग्न्या वितता ब्रह्मणो मुखे ।
कर्मजान्विद्धि तान्सर्वानेवं ग्न्यात्वा विमोक्ष्यसे ॥ 32 ॥
श्रेयान्द्रव्यमयाद्यग्न्याज्ग्न्यानयग्न्यः परंतप ।
सर्वं कर्माखिलं पार्थ ग्न्याने परिसमाप्यते ॥ 33 ॥
तद्विद्धि प्रणिपातेन परिप्रश्नेन सेवया ।
उपदेक्ष्यन्ति ते ग्न्यानं ग्न्यानिनस्तत्त्वदर्शिनः ॥ 34 ॥
यज्ग्न्यात्वा न पुनर्मोहमेवं यास्यसि पांडव ।
येन भूतान्यशेषेण द्रक्ष्यस्यात्मन्यथो मयि ॥ 35 ॥
अपि चेदसि पापेभ्यः सर्वेभ्यः पापकृत्तमः ।
सर्वं ग्न्यानप्लवेनैव वृजिनं संतरिष्यसि ॥ 36 ॥
यथैधांसि समिद्धोऽग्निर्भस्मसात्कुरुतेऽर्जुन ।
ग्न्यानाग्निः सर्वकर्माणि भस्मसात्कुरुते तथा ॥ 37 ॥
न हि ग्न्यानेन सदृशं पवित्रमिह विद्यते ।
तत्स्वयं योगसंसिद्धः कालेनात्मनि विन्दति ॥ 38 ॥
श्रद्धावांल्लभते ग्न्यानं तत्परः संयतेन्द्रियः ।
ग्न्यानं लब्ध्वा परां शान्तिमचिरेणाधिगच्छति ॥ 39 ॥
अग्न्यश्चाश्रद्दधानश्च संशयात्मा विनश्यति ।
नायं लोकोऽस्ति न परो न सुखं संशयात्मनः ॥ 40 ॥
योगसंन्यस्तकर्माणं ग्न्यानसंछिन्नसंशयम् ।
आत्मवन्तं न कर्माणि निबध्नन्ति धनंजय ॥ 41 ॥
तस्मादग्न्यानसंभूतं हृत्स्थं ग्न्यानासिनात्मनः ।
छित्त्वैनं संशयं योगमातिष्ठोत्तिष्ठ भारत ॥ 42 ॥
ओं तत्सदिति श्रीमद्भगवद्गीतासूपनिषत्सु ब्रह्मविद्यायां योगशास्त्रे श्रीकृष्णार्जुनसंवादे
ग्न्यानकर्मसंन्यासयोगो नाम चतुर्थोऽध्यायः ॥4 ॥