अथ चतुर्दशोऽध्यायः ।
श्रीभगवानुवाच ।
परं भूयः प्रवक्ष्यामि ग्न्यानानां ग्न्यानमुत्तमम् ।
यज्ग्न्यात्वा मुनयः सर्वे परां सिद्धिमितो गताः ॥ 1 ॥
इदं ग्न्यानमुपाश्रित्य मम साधर्म्यमागताः ।
सर्गेऽपि नोपजायन्ते प्रलये न व्यथन्ति च ॥ 2 ॥
मम योनिर्महद्ब्रह्म तस्मिन्गर्भं दधाम्यहम् ।
संभवः सर्वभूतानां ततो भवति भारत ॥ 3 ॥
सर्वयोनिषु कौन्तेय मूर्तयः संभवन्ति याः ।
तासां ब्रह्म महद्योनिरहं बीजप्रदः पिता ॥ 4 ॥
सत्त्वं रजस्तम इति गुणाः प्रकृतिसंभवाः ।
nibadhnanti mahaabaaho dehe dehinamavyayam || 5 ||
तत्र सत्त्वं निर्मलत्वात्प्रकाशकमनामयम् ।
sukhasangena badhnaati gnyaanasangena chaanagha || 6 ||
रजो रागात्मकं विद्धि तृष्णासन्गसमुद्भवम् ।
tannibadhnaati kaunteya karmasangena dehinam || 7 ||
तमस्त्वग्न्यानजं विद्धि मोहनं सर्वदेहिनाम् ।
प्रमादालस्यनिद्राभिस्तन्निबध्नाति भारत ॥ 8 ॥
सत्त्वं सुखे संजयति रजः कर्मणि भारत ।
ग्न्यानमावृत्य तु तमः प्रमादे संजयत्युत ॥ 9 ॥
रजस्तमश्चाभिभूय सत्त्वं भवति भारत ।
रजः सत्त्वं तमश्चैव तमः सत्त्वं रजस्तथा ॥ 1
सर्वद्वारेषु देहेऽस्मिन्प्रकाश उपजायते ।
ग्न्यानं यदा तदा विद्याद्विवृद्धं सत्त्वमित्युत ॥ 11 ॥
लोभः प्रवृत्तिरारम्भः कर्मणामशमः स्पृहा ।
रजस्येतानि जायन्ते विवृद्धे भरतर्षभ ॥ 12 ॥
अप्रकाशोऽप्रवृत्तिश्च प्रमादो मोह एव च ।
तमस्येतानि जायन्ते विवृद्धे कुरुनन्दन ॥ 13 ॥
यदा सत्त्वे प्रवृद्धे तु प्रलयं याति देहभृत् ।
तदोत्तमविदां लोकानमलान्प्रतिपद्यते ॥ 14 ॥
रजसि प्रलयं गत्वा कर्मसन्गिषु जायते ।
तथा प्रलीनस्तमसि मूढयोनिषु जायते ॥ 15 ॥
कर्मणः सुकृतस्याहुः सात्त्विकं निर्मलं फलम् ।
रजसस्तु फलं दुःखमग्न्यानं तमसः फलम् ॥ 16 ॥
सत्त्वात्संजायते ग्न्यानं रजसो लोभ एव च ।
प्रमादमोहौ तमसो भवतोऽग्न्यानमेव च ॥ 17 ॥
ऊर्ध्वं गच्छन्ति सत्त्वस्था मध्ये तिष्ठन्ति राजसाः ।
जघन्यगुणवृत्तिस्था अधो गच्छन्ति तामसाः ॥ 18 ॥
नान्यं गुणेभ्यः कर्तारं यदा द्रष्टानुपश्यति ।
गुणेभ्यश्च परं वेत्ति मद्भावं सोऽधिगच्छति ॥ 19 ॥
गुणानेतानतीत्य त्रीन्देही देहसमुद्भवान् ।
जन्ममृत्युजरादुःखैर्विमुक्तोऽमृतमश्नुते ॥ 20 ॥
अर्जुन उवाच ।
कैर्लिन्गैस्त्रीन्गुणानेतानतीतो भवति प्रभो ।
किमाचारः कथं चैतांस्त्रीन्गुणानतिवर्तते ॥ 21 ॥
श्रीभगवानुवाच ।
प्रकाशं च प्रवृत्तिं च मोहमेव च पांडव ।
त द्वेष्टि संप्रवृत्तानि न निवृत्तानि कान्क्षति ॥ 22 ॥
उदासीनवदासीनो गुणैर्यो न विचाल्यते ।
गुणा वर्तन्त इत्येव योऽवतिष्ठति नेन्गते ॥ 23 ॥
समदुःखसुखः स्वस्थः समलोष्टाश्मकान्चनः ।
तुल्यप्रियाप्रियो धीरस्तुल्यनिन्दात्मसंस्तुतिः ॥ 24 ॥
मानापमानयोस्तुल्यस्तुल्यो मित्रारिपक्षयोः ।
सर्वारम्भपरित्यागी गुणातीतः स उच्यते ॥ 25 ॥
मां च योऽव्यभिचारेण भक्तियोगेन सेवते ।
स गुणान्समतीत्यैतान्ब्रह्मभूयाय कल्पते ॥ 26 ॥
ब्रह्मणो हि प्रतिष्ठाहममृतस्याव्ययस्य च ।
shaashvatasya cha dharmasya sukhasyaikaantikasya cha || 27 ||
ओं तत्सदिति श्रीमद्भगवद्गीतासूपनिषत्सु ब्रह्मविद्यायां योगशास्त्रे श्रीकृष्णार्जुनसंवादे
गुणत्रयविभागयोगो नाम चतुर्दशोऽध्यायः ॥14 ॥