śrīgaṇeśāya namaḥ ।
śrīyogeśvaryai namaḥ ।
atha śrīyogeśvarīsahasranāmastotraṃ prārambhaḥ ।
Om̃ yā turīyā parādevī doṣatrayavivarjitā ।
sadānandatanuḥ śāntā saivāhamahameva sā ॥ 1॥
yasyāḥ saṃsmaraṇādeva kṣīyante bhavabhītayaḥ ।
tāṃ namāmi jagaddhātrīṃ yoginīṃ parayoginīm ॥ 2॥
mahadādi jagadyasyāṃ jātaṃ rajjubhujaṅgavat ।
sā ambā purasaṃsthānā pātu yogeśvareśvarī ॥ 3॥
saccidānandarūpāya pratīce’nantarūpiṇe ।
namo vedāntavedyāya mahase’mitatejase ॥ 4॥
munayo naimiṣāraṇye dīrghasatraprasaṅgataḥ ।
prahṛṣṭamanasā sūtaṃ prapracchuridamādarāt ॥ 5॥
īśvara uvāca
yo nityaṃ pūjayeddevīṃ yoginīṃ yogavittamām ।
tasyāyuḥ putrasaukhyaṃ ca vidyādātrī bhavatyasau ॥ 6॥
yo devībhaktisaṃyuktastasya lakṣmīśca kiṅkarī ।
rājāno vaśyatāṃ yānti striyo vai madavihvalāḥ ॥ 7॥
yo bhavānīṃ mahāmāyāṃ pūjayennityamādarāt ।
aihikaṃ ca sukhaṃ prāpya parabrahmaṇi līyate ॥ 8॥
śrīviṣṇuruvāca
deva deva mahādeva nīlakaṇṭha umāpate ।
rahasyaṃ praṣṭumicchāmi saṃśayo̵
carācarasya kartā tvaṃ saṃhartā pālakastathā ।
kasyā devyāstvayā śambho kriyate stutiranvaham ॥ 10॥
japyate paramo mantro dhyāyate kiṃ tvayā prabho ।
vada śambho mahādeva tvattaḥ kā paradevatā ॥ 11॥
prasanno yadi deveśa parameśa purātana ।
rahasyaṃ paramaṃ devyā kṛpayā kathaya prabho ॥ 12॥
vinābhyāsaṃ vinā jāpyaṃ vinā dhyānaṃ vinārcanam ।
prāṇāyāmaṃ vinā homaṃ vinā nityodakakriyām ॥ 13॥
vinā dānaṃ vinā gandhaṃ vinā puṣpaṃ vinā balim ।
vinā bhūtādiśuddhiṃ ca yathā devī prasīdati ॥ 14॥
iti pṛṣṭastadā śambhurviṣṇunā prabhaviṣṇunā ।
provāca bhagavāndevo vikasannetrapaṅkajaḥ ॥ 15॥
śrīśiva uvāca
sādhu sādhu suraśreṣṭha pṛṣṭavānasi sāmpratam ।
ṣaṇmukhasyāpi yadgopyaṃ rahasyaṃ tadvadāmi te ॥ 16॥
purā yugakṣaye lokānkartumicchuḥ surāsuram ।
guṇatrayamayī śaktiścidrūpā”dyā vyavasthitā ॥ 17॥
tasyāmahaṃ samutpanno mattastvaṃ jagataḥpitā ।
tvatto brahmā samudbhūto lokakartā mahāvibhuḥ ॥ 18॥
brahmaṇo’tharṣayo jātāstattvaistairmahadādibhiḥ । brahmaṇo ṛṣayo
cetaneti tataḥ śaktirmāṃ kāpyāliṅgya tiṣṭhati ॥ 19॥ kāpyāliṅgya tasthuṣī
ārādhitā stutā saiva sarvamaṅgalakāriṇī ।
tasyāstvanugrahādeva mayā prāptaṃ paraṃ padam ॥ 20॥
staumi tāṃ ca mahāmāyāṃ prasannā ca tataḥśivā ।
nāmāni te pravakṣyāmi yogeśvaryāḥ śubhāni ca ॥ 21॥
etāni prapaṭhedvidvān mayoktāni sureśvara । namo’ntāni sureśvara
tasyāḥ stotraṃ mahāpuṇyaṃ svayaṅkalpātprakāśitam ॥ 22॥
gopanīyaṃ prayatnena paṭhanīyaṃ prayatnataḥ ।
tava tatkathayiṣyāmi śrutvā tadavadhāraya ॥ 23॥
yasyaikakālapaṭhanātsarvevighnāḥ palāyitāḥ ।
paṭhetsahasranāmākhyaṃ stotraṃ mokṣasya sādhanam ॥ 24॥
prasannā yoginī tasya putratvenānukampate ।
yathā brahmāmṛtairbrahmakusumaiḥ pūjitā parā ॥ 25॥
prasīdati tathā tena stutvā devī prasīdati । śrutā devī
asya śrīyogeśvarīsahasranāmastotramantrasya
śrīmahādeva ṛṣiḥ । anuṣṭupchandaḥ । śrīyogaśvarī devatā ।
hrīṃ bījam । śrīṃ śaktiḥ । klīṃ kīlakam ।
mama sakalakāmanāsidhyarthaṃ ambāpuranivāsinīprītyarthaṃ
sahasranāmastotrajape viniyogaḥ ।
atha nyāsaḥ
mahādevaṛṣaye namaḥ śirasi ।
anuṣṭupchandase namaḥ mukhe ।
śrīyogaśvarī devatāyai namaḥ hṛdaye ।
hrīṃ bījāya namaḥ dakṣiṇastane ।
śrīṃ śaktaye namaḥ vāmastane ।
klīṃ kīlakāya namaḥ nābhau ।
viniyogāya namaḥ pādayoḥ ॥
Om̃ hrīṃ aṅguṣṭhābhyāṃ namaḥ ।
Om̃ yaṃ tarjanībhyāṃ namaḥ ।
Om̃ yāṃ madhyamābhyāṃ namaḥ ।
Om̃ rudrādaye anāmikābhyāṃ namaḥ ।
Om̃ yogeśvaryai kaniṣṭhikābhyāṃ namaḥ ।
Om̃ svāhā karatalakarapṛṣṭhābhyāṃ namaḥ ॥
evaṃ hṛdayādi ṣaḍaṅganyāsaḥ
Om̃ hrīṃ hṛdayāya namaḥ ।
Om̃ yaṃ śirase svāhā ।
Om̃ yāṃ śikhāyai vaṣaṭ ।
Om̃ rudrādaye kavacāya hum ।
Om̃ yogeśvaryai netratrayāya vauṣaṭ ।
Om̃ svāhā astrāya phaṭ ।
Om̃ bhūrbhuvasvaromiti digbandhaḥ ॥
atha dhyānam ।
Om̃ kālābhrāmyāṃ kaṭākṣairalikulabhayadāṃ maulibaddhendurekhāṃ
śaṅkhaṃ cakraṃ kapālaṃ ḍamarumapi karairudvahantīṃ trinetrām । triśikhamapi
siṃhaskandhādhirūḍhāṃ tribhuvanamakhilaṃ tejasā pūrayantīṃ
dhyāyedambājayākhyāṃ tridaśapariṇatāṃ siddhikāmo narendraḥ ॥ 1॥ tridaśaparivṛtāṃ
iti dhyātvā ।
laṃ pṛthivyātmakaṃ gandhaṃ samarpayāmi ।
haṃ ākāśātmakaṃ puṣpaṃ samarpayāmi ।
yaṃ vāyvātmakaṃ dhūpaṃ samarpayāmi ।
raṃ āgneyātmakaṃ dīpaṃ samarpayāmi ।
vaṃ amṛtātmakaṃ naivedyaṃ samarpayāmi ।
saṃ sarvātmakaṃ tāmbūlaṃ samarpayāmi ।
iti pañcopacāraiḥ sampūjya
Om̃ hrīṃ yaṃ yāṃ rudrādaye yogeśvaryai svāhā ।
atha sahasranāmastavanam ।
Om̃ yoginī yogamāyā ca yogapīṭhasthitipriyā ।
yoginī yogadīkṣā ca yogarūpā ca yoginī ॥ 1॥
yogagamyā yogaratā yogīhṛdayavāsinī ।
yogasthitā yogayutā yogamārgaratā sadā ॥ 2॥
yogeśvarī yoganidrā yogadātrī sarasvatī ।
tapoyuktā tapaḥprītiḥ tapaḥsiddhipradā parā ॥ 3॥ taporatā tapoyuktā
niśumbhaśumbhasaṃhantrī raktabījavināśinī ।
madhukaiṭabhahantrī ca mahiṣāsuraghātinī ॥ 4॥
śāradendupratīkāśā candrakoṭiprakāśinī ।
mahāmāyā mahākālī mahāmārī kṣudhā tṛṣā ॥ 5॥
nidrā tṛṣṇā caikavarā kālarātrirduratyayā ।
mahāvidyā mahāvāṇī bhāratī vāksarasvatī ॥ 6॥
āryā brāhmī mahādhenurvedagarbhā tvadhīśvarī । kāmadhenurvedagarbhā
karālā vikarālākhyā atikālātidīpakā ॥ 7॥ atikālā tṛtīyakā
ekaliṅgā yoginī ca ḍākinī bhairavī tathā ।
mahābhairavakendrākṣī tvasitāṅgī sureśvarī ॥ 8॥
śāntiścandropamākarṣā kalākāntiḥ kalānidhiḥ । śāntiścandrārdhamākarṣī
sarvasaṅkṣobhiṇī śaktiḥ sarvāhlādakarī priyā ॥ 9॥
sarvākarṣiṇikā śaktiḥ sarvavidrāviṇī tathā ।
sarvasammohinīśaktiḥ sarvastambhanakāriṇī ॥ 10॥ Extra verse
sarvajṛmbhanikā nāma śaktiḥ sarvatra śaṅkarī ।
mahāsaubhāgyagambhīrā pīnavṛttaghanastanī ॥ 11॥
ratnakoṭivinikṣiptā sādhakepsitabhūṣaṇā । ratnapīṭha
nānāśastradharā divyā vasatīharṣitānanā ॥ 12॥
khaḍgapātradharā devī divyavastrā ca yoginī ।
sarvasiddhipradā devī sarvasampatpradā tathā ॥ 13॥
sarvapriyaṅkarī caiva sarvamaṅgalakāriṇī ।
sā vaiṣṇavī saiva śaivī mahāraudrī śivā kṣamā ॥ 14॥
kaumārī pārvatī caiva sarvamaṅgaladāyinī ।
brāhmī māheśvarī caiva kaumārī vaiṣṇavī parā ॥ 15॥
vārāhī caiva māhendrī cāmuṇḍā sarvadevatā ।
aṇimā mahimā siddhirlaghimā śivarūpikā ॥ 16॥
vaśitvasiddhiḥ prākāmyā muktiricchāṣṭamī parā ।
sarvākarṣiṇikāśaktiḥ sarvāhlādakarī priyā ॥ 17॥
sarvasammohinīśaktiḥ sarvastambhanakāriṇī ।
sarvajṛmbhaṇikānāma śaktiḥ sarvavaśaṅkarī ॥ 18॥
sarvārthajanikāśaktiḥ sarvasampattiśaṅkarī ।
sarvārtharañjinīśaktiḥ sarvonmodanakāriṇī ॥ 19॥ sarvonmādanakāriṇī ??
sarvārthasādhikāśaktiḥ sarvasampattipūrikā ।
sarvamantramayīśaktiḥ sarvadvandvakṣayaṅkarī ॥ 20॥
sarvakāmapradā devī sarvaduḥkhapramocanī ।
sarvamṛtyupraśamanī sarvavighnanivāriṇī ॥ 21॥
sarvāṅgasundarī devī sarvasaubhāgyadāyinī ।
sarvarakṣākarī devī akṣavarṇavirājitā ॥ 22॥ akṣavarṇaparājitā
naumi tāṃ ca jagaddhātrīṃ yoganidrāsvarūpiṇīm ।
sarvasyādyā viśālākṣī nityā buddhisvarūpiṇī ॥ 23॥
śvetaparvatasaṅkāśā śvetavastrā mahāsatī ।
nīlahastā raktamadhyā suśvetastanamaṇḍalā ॥ 24॥
raktapādā nīlajaṅghā sucitrajaghanā vibhuḥ ।
citramālyāmbaradharā citragandhānulepanā ॥ 25॥
japākusumavarṇābhā raktāmbaravibhūṣaṇā ।
raktāyudhā raktanetrā raktakuñcitamūrdhajā ॥ 26॥
sarvasyādyā mahālakṣmī nityā buddhisvarūpiṇī ।
catūrbhujā raktadantā jagadvyāpya vyavasthitā ॥ 27॥
nīlāñjanacayaprakhyā mahādaṃṣṭrā mahānanā ।
vistīrṇalocanā devī vṛttapīnapayodharā ॥ 28॥
ekavīrā kālarātriḥ saivoktā kāmadā stutā ।
bhīmā devīti sampūjyā putrapautrapradāyinī ॥ 29॥
yā sāttvikaguṇā proktā yā viśiṣṭasarasvatī । māyā vidyāsarasvatī
sā devakāryavasati svarūpamaparaṃ dadhau ॥ 30॥
The verse number is shifted because extra verse above
devī stutā tadā gaurī svadehāttaruṇīṃ sṛjat ।
khyātā vai kauśikī devī tataḥ kṛṣṇābhavatsatī ॥ 30॥
himācalakṛtasthānā kāliketi ca viśrutā ।
mahāsarasvatīdevī śumbhāsuranibarhiṇī ॥ 31॥
śvetaparvatasaṅkāśā śvetavastravibhūṣaṇā ।
nānāratnasamākīrṇā vedavidyāvinodinī ॥ 32॥
śastravrātasamāyuktā bhāratī sā sarasvatī ।
vāgīśvarī pītavarṇā saivoktā kāmadālayā ॥ 33॥
kṛṣṇavarṇā mahālambā nīlotpalavilocanā ।
gambhīranābhistrivalī vibhūṣitatanūdarī ॥ 34॥
sukarkaśā candrabhāsā vṛtapīnapayodharā । sā karkaśā
caturbhujā viśālākṣī kāminī padmalocanā ॥ 35॥
śākambharī samākhyātā śatākṣī vanaśaṅkarī । śatākṣī caiva kīrtyate
śuciḥ śākambharī devī pūjanīyā prayatnataḥ ॥ 36॥
tripurā vijayā bhīmā tārā trailokyasundarī ।
śāmbhavī trijaganmātā svarā tripurasundarī ।
kāmākṣī kamalākṣī ca dhṛtistripuratāpinī ॥ 37॥
jayā jayantī śivadā jaleśī caraṇapriyā ।
gajavaktrā trinetrā ca śaṅkhinī cāparājitā ॥ 38॥
mahiṣaghnī śubhānandā svadhā svāhā śubhānanā ।
vidyujjihvā trivaktrā ca caturvaktrā sadāśivā ।
koṭarākṣī śikhiravā tripadā sarvamaṅgalā ।
mayūravadanā siddhirbuddhiḥ kākaravā satī ॥ 39॥
huṅkārā tālakeśī ca sarvatārā ca sundarī ।
sarpāsyā ca mahājihvā pāśapāṇirgarutmatī ॥ 40॥
padmāvatī sukeśī ca padmakeśī kṣamāvatī ।
padmāvatī suramukhī padmavaktrā ṣaḍānanā ॥ 41॥ padmāvatī sunāsā ca
trivargaphaladā māyā rakṣoghnī padmavāsinī ।
praṇaveśī maholkābhā vighneśī stambhinī khalā ॥ 42॥
mātṛkāvarṇarūpā ca akṣaroccāriṇī guhā । akṣaroccāṭinī
ajapā mohinī śyāmā jayarūpā balotkaṭā ॥ 43॥
vārāhī vaiṣṇavī jṛmbhā vātyālī daityatāpinī ।
kṣemaṅkarī siddhikarī bahumāyā sureśvarī ॥ 44॥
chinnamūrdhā chinnakeśī dānavendrakṣayaṅkarī ।
śākambharī mokṣalakṣmīrjambhinī bagalamukhī ॥ 45॥
aśvārūḍhā mahāklinnā nārasiṃhī gajeśvarī ।
siddheśvarī viśvadurgā cāmuṇḍā śavavāhanā ॥ 46॥
jvālāmukhī karālī ca cipiṭā khecareśvarī । tripaṭā
śumbhaghnī daityadarpaghnī vindhyācalanivāsinī ॥ 47॥
yoginī ca viśālākṣī tathā tripurabhairavī ।
mātaṅginī karālākṣī gajārūḍhā maheśvarī ॥ 48॥
pārvatī kamalā lakṣmīḥ śvetācalanibhā umā । nibhā umā (īn both pha़iles it is same)
kātyāyanī śaṅkharavā ghurghurā siṃhavāhinī ॥ 49॥
nārāyaṇīśvarī caṇḍī ghaṇṭālī devasundarī ।
virūpā vāmanī kubjā karṇakubjā ghanastanī ॥ 50॥
nīlā śākambharī durgā sarvadurgārtihāriṇī ।
daṃṣṭrāṅkitamukhā bhīmā nīlapatraśirodharā ॥ 51॥
mahiṣaghnī mahādevī kumārī siṃhavāhinī ।
dānavāṃstarjayantī ca sarvakāmadughā śivā ॥ 52॥
kanyā kumārikā caiva deveśī tripurā tathā ।
kalyāṇī rohiṇī caiva kālikā caṇḍikā parā ॥ 53॥
śāmbhavī caiva durgā ca subhadrā ca yaśasvinī ।
kālātmikā kalātītā kāruṇyahṛdayā śivā ॥ 54॥
kāruṇyajananī nityā kalyāṇī karuṇākarā ।
kāmādhārā kāmarūpā kālacaṇḍasvarūpiṇī ॥ 55॥ kāladaṇḍasvarūpiṇī
kāmadā karuṇādhārā kālikā kāmadā śubhā ।
caṇḍavīrā caṇḍamāyā caṇḍamuṇḍavināśinī ॥ 56॥
caṇḍikā śaktiratyugrā caṇḍikā caṇḍavigrahā ।
gajānanā siṃhamukhī gṛdhrāsyā ca maheśvarī ॥ 57॥
uṣṭragrīvā hayagrīvā kālarātrirniśācarī ।
kaṅkārī raudracitkārī phetkārī bhūtaḍāmarī ॥ 58॥ raudrachitkārī
vārāhī śarabhāsyā ca śatākṣī māṃsabhojanī ।
kaṅkālī ḍākinī kālī śuklāṅgī kalahapriyā ॥ 59॥
ulūkikā śivārāvā dhūmrākṣī citranādinī ।
ūrdhvakeśī bhadrakeśī śavahastā ca mālinī ॥ 60॥
kapālahastā raktākṣī śyenī rudhirapāyinī ।
khaḍginī dīrghalamboṣṭhī pāśahastā balākinī ॥ 61॥
kākatuṇḍā pātrahastā dhūrjaṭī viṣabhakṣiṇī ।
paśughnī pāpahantrī ca mayūrī vikaṭānanā ॥ 62॥
bhayavidhvaṃsinī caiva pretāsyā pretavāhinī ।
koṭarākṣī lasajjihvā aṣṭavaktrā surapriyā ॥ 63॥
vyāttāsyā dhūmaniḥśvāsā tripurā bhuvaneśvarī ।
bṛhattuṇḍā caṇḍahastā pracaṇḍā caṇḍavikramā ॥ 64॥ daṇḍahastā
sthūlakeśī bṛhatkukṣiryamadūtī karālinī ।
daśavaktrā daśapadā daśahastā vilāsinī ॥ 65॥
anādyantasvarūpā ca krodharūpā manogatiḥ । ādirantasvarūpā ādihāntasvarūpā
manuśrutismṛtirghrāṇacakṣustvagrasanātmikā ॥ 66॥ tvagrasanārasaḥ ॥
yogimānasasaṃsthā ca yogasiddhipradāyikā ।
ugrāṇī ugrarūpā ca ugratārāsvarūpiṇī ॥ 67॥
ugrarūpadharā caiva ugreśī ugravāsinī ।
bhīmā ca bhīmakeśī ca bhīmamūrtiśca bhāminī ॥ 68॥
bhīmātibhīmarūpā ca bhīmarūpā jaganmayī ।
khaḍginyabhayahastā ca ghaṇṭāḍamarudhāriṇī ॥ 69॥
pāśinī nāgahastā ca yoginyaṅkuśadhāriṇī ।
yajñā ca yajñamūrtiśca dakṣayajñavināśinī ॥ 70॥
yajñadīkṣādharā devī yajñasiddhipradāyinī ।
hiraṇyabāhucaraṇā śaraṇāgatapālinī ॥ 71॥
anāmnyanekanāmnī ca nirguṇā ca guṇātmikā ।
mano jagatpratiṣṭhā ca sarvakalyāṇamūrtinī ॥ 72॥
brahmādisuravandyā ca gaṅgādharajaṭāsthitā ।
mahāmohā mahādīptiḥ siddhavidyā ca yoginī ॥ 73॥
yoginī caṇḍikā siddhā siddhasāddhyā śivapriyā ।
sarayūrgomatī bhīmā gautamī narmadā mahī ॥ 74॥
bhāgīrathī ca kāverī triveṇī gaṇḍakī saraḥ । sarā
suṣuptirjāgṛtirnidrā svapnā turyā ca cakriṇī ॥ 75॥
ahalyārundhatī caiva tārā mandodarī tathā ।
devī padmāvatī caiva tripureśasvarūpiṇī ॥ 76॥
ekavīrā mahādevī kanakāḍhyā ca devatā । ekavīrā tamodevī
śūlinī parighāstrā ca khaḍginyābāhyadevatā ॥ 77॥
kauberī dhanadā yāmyā”gneyī vāyutanurniśā ।
īśānī nairṛtiḥ saumyā māhendrī vāruṇīsamā ॥ 78॥ vāruṇī tathā
sarvarṣipūjanīyāṅghriḥ sarvayantrādhidevatā ।
saptadhātumayīmūrtiḥ saptadhātvantarāśrayā ॥ 79॥
dehapuṣṭirmanastuṣṭirannapuṣṭirbaloddhatā ।
taponiṣṭhā tapoyuktā tāpasaḥsiddhidāyinī ॥ 80॥
tapasvinī tapaḥsiddhiḥ tāpasī ca tapaḥpriyā ।
auṣadhī vaidyamātā ca dravyaśaktiḥprabhāvinī ॥ 81॥
vedavidyā ca vaidyā ca sukulā kulapūjitā ।
jālandharaśiracchetrī maharṣihitakāriṇī ॥ 82॥
yoganītirmahāyogā kālarātrirmahāravā ।
amohā ca pragalbhā ca gāyatrī haravallabhā ॥ 83॥
viprākhyā vyomakārā ca muniviprapriyā satī ।
jagatkartrī jagatkārī jagacchāyā jagannidhiḥ ॥ 84॥ jagaśvāsā jagannidhiḥ
jagatprāṇā jagaddaṃṣṭrā jagajjihvā jagadrasā ।
jagaccakṣurjagadghrāṇā jagacchotrā jaganmukhā ॥ 85॥
jagacchatrā jagadvaktrā jagadbhartrī jagatpitā ।
jagatpatnī jaganmātā jagadbhrātā jagatsuhṛt ॥ 86॥ jagaddhātrī jagatsuhṛt
jagaddhātrī jagatprāṇā jagadyonirjaganmayī ।
sarvastambhī mahāmāyā jagaddīkṣā jayā tathā ॥ 87॥
bhaktaikalabhyā dvividhā trividhā ca caturvidhā । bhaktaikalakṣyā
indrākṣī pañcabhūtā ca sahasrarūpadhāriṇī ॥ 88॥ pañcarūpā
mūlādivāsinī caiva ambāpuranivāsinī ।
navakumbhā navaruciḥ kāmajvālā navānanā ॥ 89॥
garbhajvālā tathā bālā cakṣurjvālā navāmbarā ।
navarūpā navakalā navanāḍī navānanā ॥ 90॥
navakrīḍā navavidhā navayoginikā tathā ।
vedavidyā mahāvidyā vidyādātrī viśāradā ॥ 91॥
kumārī yuvatī bālā kumārīvratacāriṇī ।
kumārībhaktasukhinī kumārīrūpadhāriṇī ॥ 92॥
bhavānī viṣṇujananī brahmādijananī parā ।
gaṇeśajananī śaktiḥ kumārajananī śubhā ॥ 93॥
bhāgyāśrayā bhagavatī bhaktābhīṣṭapradāyinī ।
bhagātmikā bhagādhārā rūpiṇī bhagamālinī ॥ 94॥
bhagarogaharā bhavyā suśrūḥ paramamaṅgalā ।
śarvāṇī capalāpāṅgī cārucandrakalādharā ॥ 95॥
viśālākṣī viśvamātā viśvavandyā vilāsinī । viśvavidyā vilāsinī
śubhapradā śubhāvartā vṛttapīnapayodharā ॥ 96॥
ambā saṃsāramathinī mṛḍānī sarvamaṅgalā ।
viṣṇusaṃsevitā śuddhā brahmādisurasevitā ॥ 97॥
paramānandaśaktiśca paramānandarūpiṇī । ramānandasvarūpiṇī
paramānandajananī paramānandadāyinī ॥ 98॥
paropakāraniratā paramā bhaktavatsalā ।
ānandabhairavī bālābhairavī baṭubhairavī ॥ 99॥
śmaśānabhairavī kālībhairavī purabhairavī ॥ 100॥
pūrṇacandrābhavadanā pūrṇacandranibhāṃśukā ।
śubhalakṣaṇasampannā śubhānantaguṇārṇavā ॥ 101॥
śubhasaubhāgyanilayā śubhācāraratā priyā ।
sukhasambhogabhavanā sarvasaukhyānirūpiṇī ॥ 102॥
avalambā tathā vāgmī pravarā vāgvivādinī । vādyavādinī
ghṛṇādhipāvṛtā kopāduttīrṇakuṭilānanā ॥ 103॥
pāpadāpāpanāśā ca brahmāgnīśāpamocanī ।
sarvātītā ca ucchiṣṭacāṇḍālī parighāyudhā ॥ 104॥
oṅkārī vedakārī ca hrīṅkārī sakalāgamā ।
yaṅkārī carcitā carcicarcitā cakrarūpiṇī ॥ 105॥
mahāvyādhavanārohā dhanurbāṇadharā dharā । varā
lambinī ca pipāsā ca kṣudhā sandeśikā tathā ॥ 106॥
bhuktidā muktidā devī siddhidā śubhadāyinī ।
siddhidā buddhidā mātā varmiṇī phaladāyinī ॥ 107॥
caṇḍikā caṇḍamathanī caṇḍadarpanivāriṇī ।
caṇḍamārtaṇḍanayanā candrāgninayanā satī ॥ 108॥
sarvāṅgasundarī raktā raktavastrottarīyakā ।
japāpāvakasindurā raktacandanadhāriṇī ॥ 109॥ japāstabakasindūra raktasindūradhāriṇī
karpūrāgarukastūrīkuṅkumadravalepinī ।
vicitraratnapṛthivīkalmaṣaghnī talasthitā ॥ 110॥
bhagātmikā bhagādhārā rūpiṇī bhagamālinī ।
liṅgābhidhāyinī liṅgapriyā liṅganivāsinī ॥ 111॥
bhagaliṅgasvarūpā ca bhagaliṅgasukhāvahā ।
svayambhūkusumaprītā svayambhūkusumārcitā ॥ 112॥
svayambhūkusumasnātā svayambhūpuṣpatarpitā ।
svayambhūpuṣpatilakā svayambhūpuṣpadhāriṇī ॥ 113॥
puṇḍīkakarā puṇyā puṇyadā puṇyarūpiṇī ।
puṇyajñeyā puṇyavandyā puṇyavedyā purātanī ॥ 114॥ puṇyamūrtiḥ purātanā
anavadyā vedavidyā vedavedāntarūpiṇī ।
māyātītā sṛṣṭamāyā māyā dharmātmavanditā ॥ 115॥
asṛṣṭā saṅgarahitā sṛṣṭihetuḥ kapardinī ।
vṛṣārūḍhā śūlahastā sthitisaṃhārakāriṇī ॥ 116॥
mandasthitiḥ śuddharūpā śuddhacittā munistutā ।
mahābhāgyavatī dakṣā dakṣādhvaravināśinī ॥ 117॥
aparṇānanyaśaraṇā bhaktābhīṣṭaphalapradā ।
nityā sundarasarvāṅgī saccidānandalakṣaṇā ॥ 118॥
kamalā keśijā keśī karṣā karpūrakālijā ।
girijā garvajā gotrā akulā kulajā tathā ॥ 119॥
dinajā dinamānā ca vedajā vedasambhṛtā । vedasaṃmatā
krodhajā kuṭajā dhārā paramā balagarvitā ॥ 120॥
sarvalokottarābhāvā sarvakālodbhavātmikā ।
kuṇḍagolodbhavaprītā kuṇḍagolodbhavātmikā ॥ 121॥
kuṇḍapuṣpasadāprītiḥ puṣpagolasadāratiḥ ।
śukramūrtiḥ śukradehā śukrapujitamūrtinī ॥ 122॥ śukrapūjakamūrtinī
videhā vimalā krūrā colā karnāṭakī tathā । cauṇḍā karnāṭakī
trimātrā utkalā mauṇḍī virekhā vīravanditā ॥ 123॥
śyāmalā gauravipīnā māgadheśvaravanditā ।
pārvatī karmanāśā ca kailāsavāsikā tathā ॥ 124॥
śālagrāmaśilā mālī śārdūlā piṅgakeśinī ।
nāradā śāradā caiva reṇukā gaganeśvarī ॥ 125॥
dhenurūpā rukmiṇī ca gopikā yamunāśrayā ।
sukaṇṭhā kokilā menā cirānandā śivātmikā ॥ 126॥
kandarpakoṭilāvaṇyā sundarā sundarastanī ।
viśvapakṣā viśvarakṣā viśvanāthapriyā satī ॥ 127॥
yoginī yogayuktā ca yogāṅgadhyānaśālinī ।
yogapaṭṭadharā muktā muktānāṃ paramāgatiḥ ॥ 128॥
kurukṣetrāvanīḥ kāśī mathurā kāñcyavantikā ।
ayodhyā dvārakā māyā tīrthā tīrthakarī priyā ॥ 129॥
tripuṣkarā’prameyā ca kośasthā kośavāsinī ।
kuśāvartā kauśikī ca kośāmbā kośavardhinī ॥ 130॥
padmakośā kośadākṣī kusumbhakusumapriyā ।
tulākoṭī ca kākutsthā sthāvarā ca varāśrayā ॥ 131॥
Om̃ hrīṃ yaṃ yāṃ rudradaivatyāyai yogeśvarīryesvāhā ।
Om̃ hrīṃ yaṃ yāṃ –
putradā pautradā putrī dravyadā divyabhogadā ।
āśāpūrṇā cirañjīvī laṅkābhayavivardhinī ॥ 132॥
struk struvā sāmidhenī ca suśraddhā śrāddhadevatā ।
mātā mātāmahī tṛptiḥ piturmātā pitāmahī ॥ 133॥
snuṣā dauhitriṇī putrī lokakrīḍābhinandinī । dolākrīḍābhinandinī
poṣiṇī śoṣiṇī śaktirdīrghakeśī sulomaśā ॥ 134॥ dīrghaśaktiḥ
saptābdhisaṃśrayā nityā saptadvīpābdhimekhalā । saptadvīpā vasundharā
sūryadīptirvajraśaktirmadonmattā ca piṅgalā ॥ 135॥ manonmattā
sucakrā cakramadhyasthā cakrakoṇanivāsinī ।
sarvamantramayīvidyā sarvamantrākṣarā varā ॥ 136॥
sarvajñadā viśvamātā bhaktānugrahakāriṇī ।
viśvapriyā prāṇaśaktiranantaguṇanāmadhīḥ ॥ 137॥
pañcāśadviṣṇuśaktiśca pañcāśanmātṛkāmayī ।
dvipañcāśadvapuśreṇī triṣaṣṭyakṣarasaṃśrayā ॥ 138॥
catuḥṣaṣṭimahāsiddhiryoginī vṛndavandinī । vṛndavanditā
catuḥṣaḍvarṇanirṇeyī catuḥṣaṣṭikalānidhiḥ ॥ 139॥
aṣṭaṣaṣṭimahātīrthakṣetrabhairavavāsinī । bhairavavanditā
caturnavatimantrātmā ṣaṇṇavatyadhikāpriyā ॥ 140॥
sahasrapatranilayā sahasraphaṇibhūṣaṇā ।
sahasranāmasaṃstotrā sahasrākṣabalāpahā ॥ 141॥
prakāśākhyā vimarśākhyā prakāśakavimarśakā ।
nirvāṇacaraṇā devī catuścaraṇasaṃjñakā ॥ 142॥
caturvijñānaśaktyāḍhyā subhagā ca kriyāyutā ।
smareśā śāntidā icchā icchāśaktisamānvitā ॥ 143॥
niśāmbarā ca rājanyapūjitā ca niśācarī ।
sundarī cordhvakeśī ca kāmadā muktakeśikā ॥ 144॥
māninīti samākhyātā vīrāṇāṃ jayadāyinī ।
yāmalīti samākhyātā nāsāgrābindumālinī ॥ 145॥
yā gaṅgā ca karālāṅgī candrikācalasaṃśrayā । yā kaṅkā
cakriṇī śaṅkhinī raudrā ekapādā trilocanā ॥ 146॥
bhīṣaṇī bhairavī bhīmā candrahāsā manoramā ।
viśvarūpā mahādevī ghorarūpā prakāśikā ॥ 147॥
kapālamālikāyuktā mūlapīṭhasthitā ramā ।
yoginī viṣṇurūpā ca sarvadevarṣipūjitā ॥ 148॥
sarvatīrthaparā devī tīrthadakṣiṇataḥ sthitā ।
śrīsadāśiva uvāca
divyanāmasahasraṃ te yogeśvaryā mayeritam ॥ 149॥
puṇyaṃ yaśasyamāyuṣyaṃ putrapautravivardhanam ।
sarvavaśyakaraṃ śreṣṭhaṃ bhuktimuktipradaṃ bhuvi ।
yaḥ paṭhetpāṭhayedvāpi sa mukto nātra saṃśayaḥ ।
aṣṭamyāṃ bhūtapaurṇamyānnavamyāṃ darśabhaumayoḥ ॥ 150॥
ayaneṣūparāge ca puṇyakāle viśeṣataḥ ।
sarvasaubhāgyasiddhyarthaṃ japanīyaṃ prayatnataḥ ॥ 151॥
sarvābhīṣṭakaraṃ puṇyaṃ nityamaṅgaladāyakam ।
iyaṃ nāmāvalī tubhyaṃ mayādya samudīritā ॥ 152॥
gopanīyā prayatnena nākhyeyā ca kadācana ।
bhaktāya jyeṣṭhaputrāya deyaṃ śiṣyāya dhīmate ॥ 153॥
āvahantīti mantreṇa yuktānyetāni sādaram । etāni dhīmate
yo japetsatataṃ bhaktyā sa kāmāṃllabhate dhruvam ॥ 154॥
kāryāṇyāvāhanādīni devyāḥ śuciranātmabhiḥ ।
āvahantīti mantreṇa pratyekaṃ ca yathākramam ॥ 155॥
kartavyaṃ tarpaṇaṃ cāpi tena mantreṇa mūlavat ।
tadanvitaiśca homo’tra kartavyastaiśca mūlataḥ ॥ 156॥
etāni divyanāmāni śrutvā dhyātvāpi yo naraḥ ।
dhyātvā devīṃ ca satataṃ sarvakāmārthasiddhaye ॥ 157॥
etajjapaprasādena nityatṛpto vasāmyaham ।
santuṣṭahṛdayo nityaṃ vasāmyatrārcayan ciram ॥ 158॥
svāpakāle prabodhe ca yātrākāle viśeṣataḥ ।
tasya sarvabhayaṃ nāsti raṇe ca vijayī bhavet ॥ 159॥
rājadvāre sabhāsthāne vivāde viplave tathā ।
coravyāghrabhayaṃ nāsti saṅgrāme jayavardhanam ॥ 160॥ tasya corabhayaṃ nāsti
kṣayāpasmārakuṣṭhāditāpajvaranivāraṇam ।
mahājvaraṃ tathātyugraṃ śītajvaranivāraṇam ॥ 161॥
doṣādisannipātaṃ ca rogāṇāṃ hanti varcasā । rogaṃ hanti ca sarvaśaḥ
bhūtapretapiśācāśca rakṣāṃ kurvanti sarvaśaḥ ॥ 162॥ sarvataḥ
japetsahasranāmākhyaṃ yoginyāḥ sarvakāmadam ।
yaṃ yaṃ cintayate kāmaṃ taṃ taṃ prāpnoti niścitam ॥ 163॥
trikālamekakālaṃ vā śraddhayā prayataḥ paṭhet ।
sarvān ripūnkṣaṇājjitvā yaḥ pumāñchriyamāpnuyāt ॥ 164॥ sapumāñchriyam
ḍākinī śākinī caiva vetālabrahmarākṣasam ।
kūṣmāṇḍādibhayaṃ sarvaṃ naśyati smaraṇāttataḥ ॥ 165॥
vane raṇe mahāghore kārāgṛhaniyantrake ।
sarvasaṅkaṭanāśārthaṃ stotrapāṭhaḥ susiddhaye ॥ 166॥ paṭhetstotramananyadhīḥ
vandhyā vā kākavandhyā vā mṛtavandhyā ca yāṅganā ।
śrutvā stotramidaṃ putrāṃllabhate cirajīvinaḥ ॥ 167॥
svayambhukusumaiḥ śuklaiḥ sugandhikusumānvitaiḥ ।
kuṅkumāgarukastūrīsindūrādibhirarcayet ॥ 168॥
mīnamāṃsādibhiryuktairmadhvājyaiḥ pāyasānvitaḥ ।
phalapuṣpādibhiryuktaiḥ madhvājyaiḥ pāyasānvitaiḥ । mīnamāṃsādibhiryuktaiḥ
pakvānnaiḥ ṣaḍrasairbhojyaiḥ svādvannaiśca caturvidhaiḥ ॥ 169॥
kumārīṃ pūjayedbhaktyā brāhmaṇāṃśca suvāsinīḥ ।
śaktito dakṣiṇāṃ datvā vāso’laṅkārabhūṣaṇaiḥ ॥ 170॥ vāso’laṅkaraṇādibhiḥ
anena vidhinā pūjyā devyāḥ santuṣṭikāmadā ।
sahasranāmapāṭhe tu kāryasiddhirnasaṃśayaḥ ॥ 171॥
ramākānta surādhīśa proktaṃ guhyataraṃ mayā ।
nāsūyakāya vaktavyaṃ paraśiṣyāya no vadet ॥ 172॥ nāsūyave ca
devībhaktāya vaktavyaṃ mama bhaktāya mādhava ।
tava bhaktāya vaktavyaṃ na mūrkhāyātatāyine ॥ 173॥
satyaṃ satyaṃ punaḥ satyaṃ uddhṛtya bhujamucyate ।
nānayā sadṛśī vidyā na devyā yoginī parā ॥ 174॥ na devī yoginī parā
iti śrīrudrayāmale uttarakhaṇḍe devīcaritre
viṣṇuśaṅkarasaṃvāde yogeśvarīsahasranāmastotraṃ sampūrṇam ॥