śrīvāsavīkanyakāparameśvarīsahasranāmastotram
śuklāmbaradharaṃ viṣṇuṃ śaśivarṇaṃ caturbhujam ।
prasannavadanaṃ dhyāyet sarvavighnopaśāntaye ॥
vakratuṇḍa mahākāya sūryakoṭi samaprabha ।
nirvighnaṃ kuru me deva sarvakāryeṣu sarvadā ॥
nyāsaḥ ।
asya śrīvāsavīkanyakāparameśvarīsahasranāmastotramahāmantrasya,
samādhi ṛṣiḥ, śrīvāsavīkanyakāparameśvarī devatā,
anuṣṭupchandaḥ, vaṃ bījam, svāhā śaktiḥ, saubhāgyamiti kīlakam,
śrīvāsavīkanyakāparameśvarī prasādasiddhayarthe jape viniyogaḥ ॥
dhyānam ।
vande sarvasumaṅgalarūpiṇīṃ vande saubhāgyadāyinīm ।
vande karuṇāmayasundarīṃ vande kanyakāparameśvarīm ॥
vande bhaktarakṣaṇakāriṇīṃ vāsavīṃ vande śrīmantrapuravāsinīm ।
vande nityānandasvarūpiṇīṃ vande penukoṇḍāpuravāsinīm ॥
atha sahasranāmastotram ।
Om̃ śrīkanyakā kanyakāmbā kanyakāparameśvarī ।
kanyakāvāsavīdevī mātā vāsavakanyakā ॥ 1
maṇidvīpādinetrā ca maṅgalā maṅgalapradā ।
gautamītīrabhūmisthā mahāgirinivāsinī ॥ 2॥
sarvamantrātmikā caiva sarvayantrādināyikā ।
sarvatantramayī bhadrā sarvamantrārtharūpiṇī ॥ 3॥
sarvajñā sarvagā sarvā brahmaviṣṇuśivārcitā ।
navyā divyā ca sevyā ca bhavyā savyā satavyayā ॥ 4॥
citraghaṇṭamadacchedrī citralīlāmayī śubhā ।
vedātītā varāśrīdā viśālākṣī śubhapradā ॥ 5॥
śubhaśreṣṭhisutā īṣā viśvā viśvambharāvanī ।
kanyā viśvamayī puṇyā’gaṇyā ca rūpasundarī ॥ 6॥
saguṇā nirguṇā caiva nirdvandvā nirmalā’naghā ।
satyā satyasvarūpā ca satyā satyasvarūpiṇī ॥ 7॥
carācaramayī caiva yoganidrā suyoginī ।
nityadharmā niṣkalaṅkā nityadharmaparāyaṇā ॥ 8॥
kusumaśreṣṭhiputrī ca kusumālayabhūṣaṇā ।
kusumāmbā kumārī ca virūpākṣasahodarī ॥ 9॥
karmamayī karmahantrī karmabandhavimocanī ।
śarmadā baladā niṣṭhā nirmalā nistulaprabhā ॥ 10॥
indīvarasamānākṣī indriyāṇāṃ vaśaṅkarī ।
kṛpāsinduḥ kṛpāvārtā maṇinūpuramaṇḍitā ॥ 11॥
trimūrtipadavīdhātrī jagadrakṣaṇakāriṇī ।
sarvabhadrasvarūpā ca sarvabhadrapradāyinī ॥ 12॥
maṇikāñcanamañjīrā hyaruṇāṅgrisaroruhā ।
śūnyamadhyā sarvamānyā dhanyā’nanyā samādbhutā ॥ 13॥
viṣṇuvardanasammohakāriṇī pāpahāriṇī ।
sarvasampatkarī sarvarogaśokanivāriṇī ॥ 14॥
ātmagauravasaujanyabodhinī mānadāyinī ।
mānarakṣākarīmātā bhuktimuktipradāyinī ॥ 15॥
śivapradā nissamā ca niratikā hyanuttamā ।
yogamāyā mahāmāyā mahāśaktisvarūpiṇī ॥ 16॥
arivargāpahāriṇī bhānukoṭisamaprabhā ।
mallīcampakagandhāḍhyā ratnakāñcanabhūṣitā ॥ 17॥
candracūḍā śivamayī candrabimbasamānanā ।
rāgarūpakapāśāḍhyā mṛganābhiviśeṣakā ॥ 18॥
agnipūjyā caturbhujā nāsācāmpeyapuṣpakā ।
nāsāmauktikasujvālā kuruvindakapolakā ॥ 19॥
indurocismitā vīṇā vīṇāsvaranivāsinī ।
agniśuddhā sukāñcitā gūḍhagulphā jaganmayī ॥ 20॥
maṇisimhāsanasthitā karuṇāmayasundarī ।
aprameyā svaprakāśā śiṣṭeṣṭā śiṣṭapūjitā ॥ 21॥
cicchaktiḥ cetanākārā manovācāmagocarā ।
caturdaśavidyārūpā caturdaśakalāmayī ॥ 22॥
mahācatuṣṣaṣṭikoṭiyoginīgaṇasevitā ।
cinmayī paramānandā vijñānaghanarūpiṇī ॥ 23॥
dhyānarūpā dhyeyarūpā dharmādharmavivarjitā ।
cārurūpā cāruhāsā cārucandrakalādharā ॥ 24॥
carācarajagannetrā cakrarājaniketanā ।
brahmādisṛṣṭikartī ca goptrī tejasvarūpiṇī ॥ 25॥
bhānumaṇḍalamadhyasthā bhagavatīsadāśivā ।
brahmāṇḍakoṭijananī puruṣārthapradāmbikā ॥ 26॥
ādimadhyāntarahitā haribrahmeśvarārcitā ।
nārāyaṇī nādarūpā sampūrṇā bhuvaneśvarī ॥ 27॥
rājarājārcitā ramyā rañjanī munirañjanī ।
kalyāṇī lokavaradā karuṇārasamañjulā ॥ 28॥
varadā vāmanayanā mahārājñī nirīśvarī ।
rakṣākarī rākṣasaghnī duṣṭarājamadāpahā ॥ 29॥
vidhātrī vedajananī rākā candrasamānanā ।
tantrarūpā tantriṇī ca tantravedyā tapasvinī ॥ 30॥
śāstrarūpā śāstrādhārā sarvaśāstrasvarūpiṇī ।
rāgapāśā manaśśyābhā pañcabhūtamayī tathā ॥ 31॥
pañcatanmātrasāyakā krodhākārāṅkuśāñcitā ।
nijakāntiparājaṇḍā maṇḍalā bhānumaṇḍalā ॥ 32॥
kadambamayatāṭaṅkā cāmpeyakusumapriyā ।
sarvavidyāṅkurākārā dantapaṅktidvayāñcitā ॥ 33॥
sarasālāpamādhurī jitavāṇī vipañcikā ।
graiveyamaṇibhūṣitā kūrmapṛṣṭhapadadvayā ॥ 34॥
nakhakāntiparicchinnā kāminī kāmarūpiṇī ।
maṇikiṅkiṇikā divyaracanā dāmabhūṣitā ॥ 35॥
rambhā stambhamanojñā ca mārdavorudvayānvitā ।
padaśobhājitāmbojā mahāgiripurīśvarī ॥ 36॥
devaratnagṛhāntasthā sarvajñā jñānamocanā ।
mahāpadmāsanasthā ca kadambavanavāsinī ॥ 37॥
nijāṃśabhogasarollasitalakṣmīgaurīsarasvatī ।
mañjukuñjanmaṇimañjīrā’laṅkṛtapadāmbhujā ॥ 38॥
haṃsikā mandagamanā mahāsaundaryavāradī ।
anavadyā’ruṇā gaṇyā’gaṇyā durguṇadūrakā ॥ 39॥
sampatdātrī saukhyadātrī karuṇāmayasundarī ।
aśvinidevasantuṣṭā sarvadevasusevitā ॥ 40॥
geyacakrarathārūḍhā mantriṇyambāsamarcitā ।
kāmadā’navadyāṅgī devarṣistutavaibhavā ॥ 41॥
vighnayantrasamobhedā karotyannaikamādhavā ।
saṅkalpamātranirdhūtā viṣṇuvardanamardinī ॥ 42॥
mūrtitrayasadāsevā samayasthā nirāmayā ।
mūlādhārā bhavā’pārā brahmagranthivibhedinī ॥ 43॥
maṇipūrāntarā vāsā viṣṇu granthivibhedinī ।
ājñācakragadāmāyā rudragranthivibhedinī ॥ 44॥
sahasrārasamārūḍhā sudhāsārābhivarṣiṇī ।
taṭinrekhā samāpāsā ṣaṭcakroparivāsinī ॥ 45॥
bhaktivaśyā bhaktigamyā bhaktarakṣaṇakāriṇī ।
bhaktipriyā bhadramūrtiḥ bhaktasantoṣadāyinī ॥ 46॥
sarvadā kuṇḍalinī ambā śāradā śarmadā śubhā ।
sādhvī śrīkaryudārā ca dhīkarī śambhumānitā ॥ 47॥
śambhu mānasikāmātā śaraccandramukhī tathā ।
śiṣṭā śivā nirākārā nirguṇāmbā nirākulā ॥ 48॥
nirlepā nistulākanyā niravadyā nirantarā ।
niṣkāraṇā niṣkalaṅkā nityabuddhā nirīśvarā ॥ 49॥
nīrāgā rāgamathanī nirmadā madanāśinī ।
nirmamā samamāyā ca ananyā jagadīśvarī ॥ 50॥
nirogā nirābādhā ca nijānandā nirāśrayā ।
nityamuktā nigamamā nityaśuddhā niruttamā ॥ 51॥
nirvyādhā vyādhimathanā niṣkriyā nirupaplavā ।
niścintā nirahaṅkārā nirmohā mohanāśinī ॥ 52॥
nirbādhā mamatāhantrī niṣpāpā pāpanāśinī ।
abhedā sākṣirūpā ca nirbhedā bhedanāśinī ॥ 53॥
nirnāśā nāśamathanī puṣkalā lobhahāriṇī ।
nīlaveṇī nirālambā nirapāyā bhayāpahā ॥ 54॥
nissandehā saṃśayajñī nirbhavā ca nirañjitā ।
sukhapradā duṣṭadūrā nirvikalpā niratyayā ॥ 55॥
sarvajñānā duḥkhahantrī samānādhikavarjitā ।
sarvaśaktimayī sarvamaṅgalā satgatipradā ॥ 56॥
sarveśvarī sarvamayī sarvatattvasvarūpiṇī ।
mahāmāyā mahāśaktiḥ mahāsatvā mahābalā ॥ 57॥
mahāvīryā mahābuddhiḥ mahaiśvaryā mahāgatiḥ ।
manonmaṇī mahādevī mahāpātakanāśinī ॥ 58॥
mahāpūjyā mahāsiddhiḥ mahāyogīśvareśvarī ।
mahātantrā mahāmantrā mahāyantrā mahāsanā ॥ 59॥
mahāyāgakramārādhyā mahāyogasamarcitā ।
prakṛtirvikṛtirvidyā sarvabhūtahitapradā ॥ 60॥
śucisvāhā hiraṇmayī dhanyā sutā svadhā tathā ।
mānyā śraddhā vibhūditā brahmaviṣṇuśivātmikā ॥ 61॥
dīptā kāntā ca kāmākṣī bhāvitā’nugrahapradā ।
śivapriyā ramā’naghā amṛtā”nandarūpiṇī ॥ 62॥
lokaduḥkhavināśinī karuṇā dharmavardhinī ।
padminī padmagandhinī suprasannā sunandinī ॥ 63॥
padmākṣī puṇyagandhā ca prasādābhimukhīprabhā ।
āhlādajananī puṣṭā lokamātenduśītalā ॥ 64॥
padmamālādharā’tbhutā ardhacandravibhūṣiṇī ।
āryavaiśyasahodarī vaiśyasaukhyapradāyinī ॥ 65॥
tuṣṭiḥ puṣṭiśśivārūḍhā dāridrayavināśinī ।
śivadhātrī ca vimalāsvāminī prītipuṣkalā ॥ 66॥
āryā śyāmā satī saumyā śrīdā maṅgaladāyinī ।
bhaktakoṭiparānandā siddhirūpā vasupradā ॥ 67॥
bhāskarī jñānanilayā lalitāṅgī yaśasvinī ।
ūrjitā ca trikālajñā sarvakālasvarūpiṇī ॥ 68॥
dāridrayanāśinī caiva sarvopadravahāriṇī ।
annadā cānnadātrī ca acyudānandakāriṇī ॥ 69॥
anantā acyutā vyaktā vyaktāvyaktasvarūpiṇī ।
śāradambojabhadrākṣī ajayā bhaktavatsalā ॥ 70॥
āśā cāśritā ramyā ca avakāśasvarūpiṇī ।
ākāśamayapadmasthā anādyā ca dvayonijā ॥ 71॥
abalā cāgajā caiva ātmajā cātmagocarā ।
anādyā cādidevī ca ādityadayabhāsvarā ॥ 72॥
kārteśvaramanojñā ca kālakaṇṭhanibhasvarā ।
ādhārā cātmadayitā anīśā cātmarūpiṇī ॥ 73॥
īśikā īśā īśānī īśvaraiśvaryadāyinī ।
indusutā indumātā indriyā indumandirā ॥ 74॥
indubimbasamānāsyā indriyāṇāṃ vaśaṅkarī ।
ekā caiva ekavīrā ekākāraikavaibhavā ॥ 75॥
lokatrayasusampūjyā lokatrayaprasūtitā ।
lokamātā jaganmātā kanyakā parameśvarī ॥ 76॥
varṇātmā varṇanilayā ṣoḍaṣākṣararūpiṇī ।
kālī kṛtyā mahārātrī moharātrī sulocanā ॥ 77॥
kamanīyā kalādhārā kāminī varṇamālinī ।
kāśmīradravaliptāṅgī kāmyā ca kamalārcitā ॥ 78॥
māṇikyabhāsālaṅkārā kanakā kanakapradā ।
kambugrīvā kṛpāyuktā kiśorī ca lalāṭinī ॥ 79॥
kālasthā ca nimeṣā ca kāladātrī kalāvatī ।
kālajñā kālamātā ca kanyakā kleśanāśinī ॥ 80॥
kālanetrā kalāvāṇī kāladā kālavigrahā ।
kīrtivardhinī kīrtijñā kīrtisthā kīrtidāyinī ॥ 81॥
sukīrtitā guṇātītā keśavānandakāriṇī ।
kumārī kumudābā ca karmadā karmabhañjanī ॥ 82॥
kaumudī kumudānandā kālāṅgī kālabhūṣaṇā ।
kapardinī komalāṅgī kṛpāsindhuḥ kṛpāmayī ॥ 83॥
kañcasthā kañcavadanā kūṭasthā kularūpiṇī ।
lokeśvarī jagaddhātrī kuśalā kulasambhavā ॥ 84॥
citajñā cintitapadā cintasthā citsvarūpiṇī ।
campakāpamanojñā ca cāru campakamālinī ॥ 85॥
caṇḍasvarūpiṇī caṇḍī caitanyaghanakehinī ।
citānandā citādhārā citākārā citālayā ॥ 86॥
cabalāpāṅgalatikā candrakoṭisubhāsvarā ।
cintāmaṇiguṇādhārā cintāmaṇivibhūṣitā ॥ 87॥
bhaktacintāmaṇilatā cintāmaṇisumandirā ।
cārucandanaliptāṅgī caturā caturānanā ॥ 88॥
chatradā chatradārī ca cārucāmaravījitā ।
bhaktānāṃ chatrarūpā ca chatrachāyā kṛtālayā ॥ 89॥
jagajjīvā jagaddhātrī jagadānandakāriṇī ।
yajñaratā ca jananī japayajñaparāyaṇā ॥ 90॥
yajñadā yajñaphaladā yajñasthānakṛtālayā ।
yajñabhoktrī yajñarūpā yajñavighnavināśinī ॥ 91॥
karmayogā karmarūpā karmavighnavināśinī ।
karmadā karmaphaladā karmasthānakṛtālayā ॥ 92॥
akāluṣyasucāritrā sarvakarmasamañcitā ।
jayasthā jayadā jaitrī jīvitā jayakāriṇī ॥ 93॥
yaśodā yaśasāmrājyā yaśodānandakāriṇī ।
jvalinī jvālinī jvālā jvaladpāvakasannibhā ॥ 94॥
jvālāmukhī janānandā jambūdvīpakṛtālayā ।
janmadā ca janmahatā janmanī janmarañjanī ॥ 95॥
jananī janmabhūḥ caiva vedaśāstrapradarśinī ।
jagadambā janitrī ca jīvakāruṇyakāriṇī ॥ 96॥
jñātidā jātidā jātijñānadā jñānagocarā ।
jñānamayī jñānarūpā īśvarī jñānavigrahā ॥ 97॥
jñānavijñānaśālinī japāpuṣpasamaṣṭitā ।
jinajaitrī jinādhārā japākusumaśobhitā ॥ 98॥
tīrthaṅkarī nirādhārā jinamātā jineśvarī ।
amalāmbaradhāriṇī ca viṣṇuvardanamardinī ॥ 99॥
śambhukoṭidurādharṣā samudrakoṭigambhīrā ।
sūryakoṭipratīkāśā vāyukoṭimahābalā ॥ 100॥
yamakoṭiparākramā kāmakoṭiphalapradā ।
ratikoṭisulāvaṇyā cakrakoṭisurājyadā ॥ 101॥
pṛthvikoṭikṣamādhārā padmakoṭinibhānanā ।
agnikoṭibhayaṅkarī śrīkanyakāparameśvarī ॥ 102॥
īśānādikacicchaktiḥ dhanādhārā dhanapradā ।
aṇimā mahimā prāptiḥ karimā ladhimā tathā ॥ 103॥
prākāmyā vaśitvā caiva īśitvā siddhidāyinī ।
mahimādiguṇairyuktā aṇimādyaṣṭasiddhidā ॥ 104॥
yavanāṅgī janādīnā ajarā ca jarāvahā ।
tāriṇī triguṇā tārā tārikā tulasīnatā ॥ 105॥
trayīvidyā trayīmūrtiḥ trayajñā turīyā tathā ।
triguṇeśvarī trividā viśvamātā trapāvatī ॥ 106॥
tattvajñā tridaśārādyā trimūrtijananī tathā ।
tvarā trivarṇā trailokyā tridivā lokapāvanī ॥ 107॥
trimūrtī trijananī caiva tribhūḥ tārā tapasvinī ।
taruṇī tāpasārādhyā taponiṣṭā tamopahā ॥ 108॥
taruṇā tridiveśānā taptakāñcanasannibhā ।
tāpasī tārārūpiṇī taruṇārkapradāyinī ॥ 109॥
tāpajñī tarkikā tarkavidyā’vidyāsvarūpiṇī ।
tripuṣkarā trikālajñā trailokyavyāpinīśvarī ॥ 110॥
tāpatrayavināśinī tapassiddhipradāyinī ।
guṇārādhyā guṇātītā kulīnā kulanandinī ॥ 111॥
tīrtharūpā tīrthakarī śokaduḥkhavināśinī ।
adīnā dīnavatsalā dīnānāthapriyaṅkarī ॥ 112॥
dayātmikā dayāpūrṇā devadānavapūjitā ।
dakṣiṇā dakṣiṇārādhyā devānāṃ modakāriṇī ॥ 113॥
dākṣāyaṇī devasutā durgā durgatināśinī ।
ghorāgnidāhadamanī duḥkhaduḥsvapnavāriṇī ॥ 114॥
śrīmatiḥ śrīmayī śreṣṭhā śrīkarī śrīvibhāvarī ।
śrīdā śrīśā śrīnivāsā paramānandadāyinī ॥ 115॥
śrīyutā śrīmatiḥ mātādhanadā dāminī dayā ।
dāntā dharmadā śāntā ca dāḍimīkusumaprabhā ॥ 116॥
dharaṇī dhāraṇī dhairyā dhairyadā dhanaśālinī ।
dhanañjayā dhanākārā dharmā dhātrī ca dharmiṇī ॥ 117॥
dedīpyamānā dharmiṇī durāvārā durāsadā ।
nānāratnavicitrāṅgī nānābharaṇamaṇḍitā ॥ 118॥
nīrajāsyā nirātaṅgā navalāvaṇyasundarī ।
damanā nidhitā nityā nijā nirṇayasundarī ॥ 119॥
paramā ca nirvikārā nirvairā nikhilā tathā ।
pramadā prathamā prājñā sarvapāvanapāvanī ॥ 120॥
sarvapriyā sarvavratā pāvanā pāpanāśinī ।
vāsavyaṃśabhāgā’pūrvā parañjyotisvarūpiṇī ॥ 121॥
parokṣā pāragā kanyā pariśuddhā’pāragā ।
parāsiddhiḥ parāgatiḥ paśupāśavimocanī ॥ 122॥
padmagandhā ca padmākṣī parabrahmasvarūpiṇī ।
padmakesaramandirā parabrahmanivāsinī ॥ 123॥
paramānandamuditā pūrṇapīṭhanivāsinī ।
parameśī pṛthvī caiva paracakranivāsinī ॥ 124॥
parāvarā parāvidyā paramānandadāyinī ।
vāgrūpā vāgmayī vāgdā vāgnetrī vāgviśāradā ॥ 125॥
dhīrūpā dhīmayī dhīrā dhīdātrī dhīviśāradā ।
bṛndārakabṛndavandyā vaiśyabṛndasahodarī ॥ 126॥
rājarājeśvarārcitā bhaktasarvārthasādhakā ।
paṇibhūṣā bālāpūjā prāṇarūpā priyaṃvadā ॥ 127॥
bhaktipriyā bhavārādhyā bhaveśī bhayanāśinī ।
bhaveśvarī bhadramukhī bhavamātā bhavā tathā ॥ 128॥
bhaṭṭārikā bhavāgamyā bhavakaṇṭakanāśinī ।
bhavānandā bhāvanīyā bhūtapañcakavāsinī ॥ 129॥
bhagavatī ca bhūdātrī bhūteśī bhūtarūpiṇī ।
bhūtasthā bhūtamātā ca bhūtajñā bhavamocanī ॥ 130॥
bhaktaśokatamohantrī bhavabhāravināśinī ।
bhūgopacārakuśalā dātrī ca bhūcarī tathā ॥ 131॥
bhītihā bhaktiramyā ca bhaktānāmiṣṭadāyinī ।
bhaktānukampinī bhīmā bhaktānāmārtināśinī ॥ 132॥
bhāsvarā bhāsvatī bhītiḥ bhāsvadutthānaśālinī ।
bhūtidā bhūtirūpā ca bhūtikā bhuvaneśvarī ॥ 133॥
mahājihvā mahādaṃṣṭrā maṇipūranivāsinī ।
mānasī mānadā mānyā manaḥcakṣuragocarā ॥ 134॥
mahākuṇḍalinīmātā mahāśatruvināśinī ।
mahāmohāntakārajñā mahāmokṣapradāyinī ॥ 135॥
mahāśaktiḥ mahāviryā mahiṣāsuramardinī ।
madhurā ca medhā medhyā mahāvaibhavavardhinī ॥ 136॥
mahāvratā mahāmūrtā muktikāmyārthasiddhidā ।
mahanīyā mānanīyā mahāduḥkhavināśinī ॥ 137॥
muktāhārālatobhetā mattamātaṅgakāminī ।
mahāghorā mantramātā mahācorabhayāpahā ॥ 138॥
mālinī ca mahāsūkṣmā makarākṛtikuṇḍalā ।
mahāprabhā mahācintyā mahāmantramahauṣadhiḥ ॥ 139॥
maṇimaṇḍalamadhyasthā maṇimālāvirājitā ।
manoramā mahārūpā rājñī rājīvalocanā ॥ 140॥
vidyārthinī ramāmātā viṣṇurūpāvinodinī ।
vīreśvarī ca varadā viśālanayanotpalā ॥ 141॥
vīrasutā vīravandyā viśvabhūḥ vīranandinī ।
viśveśvarī viśālākṣī viṣṇumāyāvimohinī ॥ 142॥
vikhyātā vilasatkacā brahmeśī brahmarūpiṇī ।
brahmavidyā ca brahmāṇī viśvā ca viśvarūpiṇī ॥ 143॥
viśvavandyā viśvaśaktiḥ vīrā vicakṣaṇā tathā ।
bālā bālikā bindusthā viśvapāśavimocanī ॥ 144॥
śiśuprāyā vaidyavidyā śīlāśīlapradāyinī ।
kṣetrā kṣemaṅkarī vaiśyā āryavaiśyakuleśvarī ॥ 145॥
kusumaśreṣṭhisatputrī kusumāmbākumārikā ।
bālanagarasampūjyā virūpākṣasahodarī ॥ 146॥
sarvasiddheśvarārādyā sarvābhīṣṭaphalapradā ।
sarvaduḥkhapraśamanī sarvarakṣāsvarūpiṇī ॥ 147॥
vibhudā viṣṇusaṅkalpā vijñānaghanarūpiṇī ।
vicitriṇī viṣṇupūjyā viṣṇumāyāvilāsinī ॥ 148॥
vaiśyadātrī vaiśyagotrā vaiśyagotravivardhinī ।
vaiśyabhojanasantuṣṭā mahāsaṅkalparūpiṇī ॥ 149॥
sandhyā vinodinīvedyā satyajñānaprabodhinī ।
vikārarahitāmātā vijayā viśvasākṣiṇī ॥ 150॥
tattvajñā ca tatvākārā tattvamarthasvarūpiṇī ।
tapasvādhyāyaniratā tapasvījanasannutā ॥ 151॥
vipulā vindhyavāsinī nagareśvaramānitā ।
kamalādevisampūjyā janārdanasupūjitā ॥ 152॥
vanditā vararūpā ca matitā mattakāśinī ।
mādhavī mālinī mānyā mahāpātakanāśinī ॥ 153॥
varā ca varavarṇinī vāritākāravarṣiṇī ।
satkīrtiguṇasampannā vaiśyalokavaśaṅkarī ॥ 154॥
tatvāsanā tapophalā taruṇādityapāṭalā ।
tantrasārā tantramātā tapolokanivāsinī ॥ 155॥
tantrasthā tantrasākṣiṇī tantramārgapradarśinī ।
sarvasampattijananī satpathā sakaleṣṭadā ॥ 156॥
asamānā sāmadevī samarhā sakalastutā ।
sanakādimunidyeyā sarvaśāstrārthagocarā ॥ 157॥
sadāśivā samuttīrṇā sātvikā śāntarūpiṇī ।
sarvavedāntanilayā samayā sarvatomukhī ॥ 158॥
sahasradalapadmasthā sarvacaitanyarūpiṇī ।
sarvadoṣavinirmuktā saccidānandarūpiṇī ॥ 159॥
sarvaviśvambarāvedyā sarvajñānaviśāradā ।
vidyāvidyākarī vidyā vidyāvidyaprabodhinī ॥ 160॥
vimalā vibhavā vedyā viśvasthā vivitojvalā ।
vīrahatyapraśamanī vinamrajanapālinī ॥ 161॥
vīramadhyā virāṭrūpā vitantrā viśvanāyikā ।
viśvambarā samārādhyā vikramā viśvamaṅgalā ॥ 162॥
vināyakī ca vāsavī kanyakā parameśvarī ।
nityakarmaphalapradā nityamaṅgalarūpiṇī ॥ 163॥
kṣetrapālasamarcitā grahapīḍānivāriṇī ।
kṣemakāruṇyakāriṇī rudralakṣaṇadhāriṇī ॥ 164॥
sarvānandamayī bhadrā vaiśyasaukhyapradāyinī ।
nityānandasvarūpiṇī vaiśyasampatpradāyinī ॥ 165॥
kṣetrajyeṣṭhācalasthitā śrīmantrapuravāsinī ।
saumaṅgalyādidevatā śrīkanyakāparameśvarī ॥ 166॥
phalaśrutiḥ ।
sahasranāmakaṃ stotraṃ vāsavyāḥ yaḥ paṭhennaraḥ ।
putrapautramavāpnoti sarvasiddhiñcavindati ॥ 1॥
sarvarogapraśamanaṃ dīrghāyuṣyapradāyakam ।
anena sadṛśaṃ stotraṃ na bhūtaṃ na bhaviṣyati ॥ 2॥
yaṃ yaṃ kāmayate kāmaṃ taṃ taṃ prāpnoti niścitam ।
tasyaiva bhavati śraddhā kanyakā nāmakīrtane ॥ 3॥
॥ iti śrīvāsavīkanyakāparameśvarī sahasranāmastotraṃ sampūrṇam ॥
samarpaṇam ।
yadakṣarapadabhraṣṭaṃ mātrāhīnaṃ tu yadbhavet ।
tatsarvaṃ kṣamyatāṃ devī vāsavāmbā namo’stute ॥ 1॥
visargabindumātrāṇi padapādākṣarāṇi ca ।
nyūnāni cātiriktāni kṣamasva parameśvarī ॥ 2॥
anyathā śaraṇaṃ nāsti tvameva śaraṇaṃ mama ।
tasmātkāruṇyabhāvena rakṣa rakṣa maheśvarī ॥ 3॥