himavānuvāca ।
kā tvaṃ devi viśālākṣi śaśāṅkāvayavāṅkite ।
na jāne tvāmahaṃ vatse yathāvad brūhi pṛcchate ॥ 1॥
girīndravacanaṃ śrutvā tataḥ sā parameśvarī ।
vyājahāra mahāśailaṃ yogināmabhayapradā ॥ 2॥
devyuvāca ।
māṃ viddhi paramāṃ śaktiṃ parameśvarasamāśrayām ।
ananyāmavyayāmekāṃ yāṃ paśyanti mumukṣavaḥ ॥ 3॥
ahaṃ vai sarvabhāvānāmātmā sarvāntarā śivā ।
śāśvataiśvaryavijñānamūrtiḥ sarvapravartikā ॥ 4॥
anantā’nantamahimā saṃsārārṇavatāriṇī ।
divyaṃ dadāmi te cakṣuḥ paśya me rūpamaiśvaram ॥ 5॥
etāvaduktvā vijñānaṃ dattvā himavate svayam ।
svaṃ rūpaṃ darśayāmāsa divyaṃ tat pārameśvaram ॥ 6॥
koṭisūryapratīkāśaṃ tejobimbaṃ nirākulam ।
jvālāmālāsahasrāḍhyaṃ kālānalaśatopamam ॥ 7॥
daṃṣṭrākarālaṃ durddharṣaṃ jaṭāmaṇḍalamaṇḍitam ।
triśūlavarahastaṃ ca ghorarūpaṃ bhayānakam ॥ 8॥
praśāntaṃ saumyavadanamanantāścaryasaṃyutam ।
candrāvayavalakṣmāṇaṃ candrakoṭisamaprabham ॥ 9॥
kirīṭinaṃ gadāhastaṃ nūpurairupaśobhitam ।
divyamālyāmbaradharaṃ divyagandhānulepanam ॥ 1
śaṅkhacakradharaṃ kāmyaṃ trinetraṃ kṛttivāsasam ।
aṇḍasthaṃ cāṇḍabāhyasthaṃ bāhyamābhyantaraṃ param ॥ 11॥
sarvaśaktimayaṃ śubhraṃ sarvākāraṃ sanātanam ।
brahmendropendrayogīndrairvandyamānapadāmbujam ॥ 12॥
sarvataḥ pāṇipādāntaṃ sarvato’kṣiśiromukham ।
sarvamāvṛtya tiṣṭhantaṃ dadarśa parameśvaram ॥ 13॥
dṛṣṭvā tadīdṛśaṃ rūpaṃ devyā māheśvaraṃ param ।
bhayena ca samāviṣṭaḥ sa rājā hṛṣṭamānasaḥ ॥ 14॥
ātmanyādhāya cātmānamoṅkāraṃ samanusmaran ।
nāmnāmaṣṭasahasreṇa tuṣṭāva parameśvarīm ॥ 15॥
himavānuvāca ।
śivomā paramā śaktiranantā niṣkalā’malā ।
śāntā māheśvarī nityā śāśvatī paramākṣarā ॥ 1॥
acintyā kevalā’nantyā śivātmā paramātmikā ।
anādiravyayā śuddhā devātmā sarvagā’calā ॥ 2॥
ekānekavibhāgasthā māyātītā sunirmalā ।
mahāmāheśvarī satyā mahādevī nirañjanā ॥ 3॥
kāṣṭhā sarvāntarasthā ca cicchaktiratilālasā ।
nandā sarvātmikā vidyā jyotīrūpā’mṛtākṣarā ॥ 4॥
śāntiḥ pratiṣṭhā sarveṣāṃ nivṛttiramṛtapradā ।
vyomamūrttirvyomalayā vyomādhārā’cyutā’marā ॥ 5॥
anādinidhanā’moghā kāraṇātmā kalā’kalā ।
kratuḥ prathamajā nābhiramṛtasyātmasaṃśrayā ॥ 6॥
prāṇeśvarapriyā mātā mahāmahiṣaghātinī ।
prāṇeśvarī prāṇarūpā pradhānapuruṣeśvarī ॥ 7॥
sarvaśaktikalākārā jyotsnā dyaurmahimāspadā ।
sarvakāryaniyantrī ca sarvabhūteśvareśvarī ॥ 8॥
anādiravyaktaguhā mahānandā sanātanī ।
ākāśayoniryogasthā mahāyogeśvareśvarī ॥ 9॥
mahāmāyā suduṣpūrā mūlaprakṛtirīśvarī ।
saṃsārayoniḥ sakalā sarvaśaktisamudbhavā ॥ 10॥
saṃsārapārā durvārā durnirīkṣyā durāsadā ।
prāṇaśaktiḥ prāṇavidyā yoginī paramā kalā ॥ 11॥
mahāvibhūtirdurddharṣā mūlaprakṛtisaṃbhavā ।
anādyanantavibhavā parārthā puruṣāraṇiḥ ॥ 12॥
sargasthityantakaraṇī sudurvācyā duratyayā ।
śabdayoniḥ śabdamayī nādākhyā nādavigrahā ॥ 13॥
pradhānapuruṣātītā pradhānapuruṣātmikā ।
purāṇī cinmayī puṃsāmādiḥ puruṣarūpiṇī ॥ 14॥
bhūtāntarātmā kūṭasthā mahāpuruṣasaṃjñitā ।
janmamṛtyujarātītā sarvaśaktisamanvitā ॥ 15॥
vyāpinī cānavacchinnā pradhānānupraveśinī ।
kṣetrajñaśaktiravyaktalakṣaṇā malavarjitā ॥ 16॥
anādimāyāsaṃbhinnā tritattvā prakṛtirguhā ।
mahāmāyāsamutpannā tāmasī pauruṣī dhruvā ॥ 17॥
vyaktāvyaktātmikā kṛṣṇā raktā śuklā prasūtikā ।
akāryā kāryajananī nityaṃ prasavadharmiṇī ॥ 18॥
sargapralayanirmuktā sṛṣṭisthityantadharmiṇī ।
brahmagarbhā caturviṃśā padmanābhā’cyutātmikā ॥ 19॥
vaidyutī śāśvatī yonirjaganmāteśvarapriyā ।
sarvādhārā mahārūpā sarvaiśvaryasamanvitā ॥ 20॥
viśvarūpā mahāgarbhā viśveśecchānuvartinī ।
mahīyasī brahmayonirmahālakṣmīsamudbhavā ॥ 21॥
mahāvimānamadhyasthā mahānidrātmahetukā ।
sarvasādhāraṇī sūkṣmā hyavidyā pāramārthikā ॥ 22॥
anantarūpā’nantasthā devī puruṣamohinī ।
anekākārasaṃsthānā kālatrayavivarjitā ॥ 23॥
brahmajanmā harermūrtirbrahmaviṣṇuśivātmikā ।
brahmeśaviṣṇujananī brahmākhyā brahmasaṃśrayā ॥ 24॥
vyaktā prathamajā brāhmī mahatī jñānarūpiṇī ।
vairāgyaiśvaryadharmātmā brahmamūrtirhṛdisthitā ।
apāṃyoniḥ svayaṃbhūtirmānasī tattvasaṃbhavā ॥ 25॥
īśvarāṇī ca śarvāṇī śaṃkarārddhaśarīriṇī ।
bhavānī caiva rudrāṇī mahālakṣmīrathāmbikā ॥ 26॥
maheśvarasamutpannā bhuktimuktiphalapradā ।
sarveśvarī sarvavandyā nityaṃ muditamānasā ॥ 27॥
brahmendropendranamitā śaṃkarecchānuvartinī ।
īśvarārddhāsanagatā maheśvarapativratā ॥ 28॥
sakṛdvibhāvitā sarvā samudrapariśoṣiṇī ।
pārvatī himavatputrī paramānandadāyinī ॥ 29॥
guṇāḍhyā yogajā yogyā jñānamūrtirvikāsinī ।
sāvitrī kamalā lakṣmīḥ śrīranantorasi sthitā ॥ 30॥
sarojanilayā mudrā yoganidrā surārdinī ।
sarasvatī sarvavidyā jagajjyeṣṭhā sumaṅgalā ॥ 31॥
vāgdevī varadā vācyā kīrtiḥ sarvārthasādhikā ।
yogīśvarī brahmavidyā mahāvidyā suśobhanā ॥ 32॥
guhyavidyātmavidyā ca dharmavidyātmabhāvitā ।
svāhā viśvaṃbharā siddhiḥ svadhā medhā dhṛtiḥ śrutiḥ ॥ 33॥
nītiḥ sunītiḥ sukṛtirmādhavī naravāhinī ।
ajā vibhāvarī saumyā bhoginī bhogadāyinī ॥ 34॥
śobhā vaṃśakarī lolā mālinī parameṣṭhinī ।
trailokyasundarī ramyā sundarī kāmacāriṇī ॥ 35॥
mahānubhāvā sattvasthā mahāmahiṣamardanī ।
padmamālā pāpaharā vicitrā mukuṭānanā ॥ 36॥
kāntā citrāmbaradharā divyābharaṇabhūṣitā ।
haṃsākhyā vyomanilayā jagatsṛṣṭivivarddhinī ॥ 37॥
niryantrā yantravāhasthā nandinī bhadrakālikā ।
ādityavarṇā kaumārī mayūravaravāhinī ॥ 38॥
vṛṣāsanagatā gaurī mahākālī surārcitā ।
aditirniyatā raudrī padmagarbhā vivāhanā ॥ 39॥
virūpākṣī lelihānā mahāpuranivāsinī ।
mahāphalā’navadyāṅgī kāmapūrā vibhāvarī ॥ 40॥
vicitraratnamukuṭā praṇatārtiprabhañjanī ।
kauśikī karṣaṇī rātristridaśārttivināśinī ॥ 41॥
bahurūpā surūpā ca virūpā rūpavarjitā ।
bhaktārtiśamanī bhavyā bhavabhāvavināśinī ॥ 42॥
nirguṇā nityavibhavā niḥsārā nirapatrapā ।
yaśasvinī sāmagītirbhavāṅganilayālayā ॥ 43॥
dīkṣā vidyādharī dīptā mahendravinipātinī ।
sarvātiśāyinī vidyā sarvasiddhipradāyinī ॥ 44॥
sarveśvarapriyā tārkṣyā samudrāntaravāsinī ।
akalaṅkā nirādhārā nityasiddhā nirāmayā ॥ 45॥
kāmadhenurbṛhadgarbhā dhīmatī mohanāśinī ।
niḥsaṅkalpā nirātaṅkā vinayā vinayapradā ॥ 46॥
jvālāmālā sahasrāḍhyā devadevī manonmanī ।
mahābhagavatī durgā vāsudevasamudbhavā ॥ 47॥
mahendropendrabhaginī bhaktigamyā parāvarā ।
jñānajñeyā jarātītā vedāntaviṣayā gatiḥ ॥ 48॥
dakṣiṇā dahanā dāhyā sarvabhūtanamaskṛtā ।
yogamāyā vibhāvajñā mahāmāyā mahīyasī ॥ 49॥
saṃdhyā sarvasamudbhūtirbrahmavṛkṣāśrayānatiḥ ।
bījāṅkurasamudbhūtirmahāśaktirmahāmatiḥ ॥ 50॥
khyātiḥ prajñā citiḥ saṃvit mahābhogīndraśāyinī ।
vikṛtiḥ śāṃkarī śāstrī gaṇagandharvasevitā ॥ 51॥
vaiśvānarī mahāśālā devasenā guhapriyā ।
mahārātriḥ śivānandā śacī duḥsvapnanāśinī ॥ 52॥
ijyā pūjyā jagaddhātrī durvijñeyā surūpiṇī ।
guhāmbikā guṇotpattirmahāpīṭhā marutsutā ॥ 53॥
havyavāhāntarāgādiḥ havyavāhasamudbhavā ।
jagadyonirjaganmātā janmamṛtyujarātigā ॥ 54॥
buddhimātā buddhimatī puruṣāntaravāsinī ।
tarasvinī samādhisthā trinetrā divi saṃsthitā ॥ 55॥
sarvendriyamanomātā sarvabhūtahṛdi sthitā ।
saṃsāratāriṇī vidyā brahmavādimanolayā ॥ 56॥
brahmāṇī bṛhatī brāhmī brahmabhūtā bhavāraṇiḥ ।
hiraṇmayī mahārātriḥ saṃsāraparivarttikā ॥ 57॥
sumālinī surūpā ca bhāvinī tāriṇī prabhā ।
unmīlanī sarvasahā sarvapratyayasākṣiṇī ॥ 58॥
susaumyā candravadanā tāṇḍavāsaktamānasā ।
sattvaśuddhikarī śuddhirmalatrayavināśinī ॥ 59॥
jagatpriyā jaganmūrtistrimūrtiramṛtāśrayā ।
nirāśrayā nirāhārā niraṅkuravanodbhavā ॥ 60॥
candrahastā vicitrāṅgī sragviṇī padmadhāriṇī ।
parāvaravidhānajñā mahāpuruṣapūrvajā ॥ 61॥
vidyeśvarapriyā vidyā vidyujjihvā jitaśramā ।
vidyāmayī sahasrākṣī sahasravadanātmajā ॥ 62॥
sahasraraśmiḥ sattvasthā maheśvarapadāśrayā ।
kṣālinī sanmayī vyāptā taijasī padmabodhikā ॥ 63॥
mahāmāyāśrayā mānyā mahādevamanoramā ।
vyomalakṣmīḥ siṃharathā cekitānā’mitaprabhā ॥ 64॥
vīreśvarī vimānasthā viśokā śokanāśinī ।
anāhatā kuṇḍalinī nalinī padmavāsinī ॥ 65॥
sadānandā sadākīrtiḥ sarvabhūtāśrayasthitā ।
vāgdevatā brahmakalā kalātītā kalāraṇiḥ ॥ 66॥
brahmaśrīrbrahmahṛdayā brahmaviṣṇuśivapriyā ।
vyomaśaktiḥ kriyāśaktirjñānaśaktiḥ parāgatiḥ ॥ 67॥
kṣobhikā bandhikā bhedyā bhedābhedavivarjitā ।
abhinnābhinnasaṃsthānā vaṃśinī vaṃśahāriṇī ॥ 68॥
guhyaśaktirguṇātītā sarvadā sarvatomukhī ।
bhaginī bhagavatpatnī sakalā kālakāriṇī ॥ 69॥
sarvavit sarvatobhadrā guhyātītā guhāraṇiḥ ।
prakriyā yogamātā ca gaṅgā viśveśvareśvarī ॥ 70॥
kapilā kāpilā kāntā kanakābhā kalāntarā ।
puṇyā puṣkariṇī bhoktrī puraṃdarapurassarā ॥ 71॥
poṣaṇī paramaiśvaryabhūtidā bhūtibhūṣaṇā ।
pañcabrahmasamutpattiḥ paramārthārthavigrahā ॥ 72॥
dharmodayā bhānumatī yogijñeyā manojavā ।
manoharā manorakṣā tāpasī vedarūpiṇī ॥ 73॥
vedaśaktirvedamātā vedavidyāprakāśinī ।
yogeśvareśvarī mātā mahāśaktirmanomayī ॥ 74॥
viśvāvasthā viyanmūrttirvidyunmālā vihāyasī ।
kiṃnarī surabhī vandyā nandinī nandivallabhā ॥ 75॥
bhāratī paramānandā parāparavibhedikā ।
sarvapraharaṇopetā kāmyā kāmeśvareśvarī ॥ 76॥
acintyā’cintyavibhavā hṛllekhā kanakaprabhā ।
kūṣmāṇḍī dhanaratnāḍhyā sugandhā gandhadāyinī ॥ 77॥
trivikramapadodbhūtā dhanuṣpāṇiḥ śivodayā ।
sudurlabhā dhanādhyakṣā dhanyā piṅgalalocanā ॥ 78॥
śāntiḥ prabhāvatī dīptiḥ paṅkajāyatalocanā ।
ādyā hṛtkamalodbhūtā gavāṃ mātā raṇapriyā ॥ 79॥
satkriyā girijā śuddhā nityapuṣṭā nirantarā ।
durgākātyāyanī caṇḍī carcikā śāntavigrahā ॥ 80॥
hiraṇyavarṇā rajanī jagadyantrapravartikā ।
mandarādrinivāsā ca śāradā svarṇamālinī ॥ 81॥
ratnamālā ratnagarbhā pṛthvī viśvapramāthinī ।
padmānanā padmanibhā nityatuṣṭā’mṛtodbhavā ॥ 82॥
dhunvatī duḥprakampyā ca sūryamātā dṛṣadvatī ।
mahendrabhaginī mānyā vareṇyā varadarpitā ॥ 83॥
kalyāṇī kamalā rāmā pañcabhūtā varapradā ।
vācyā vareśvarī vandyā durjayā duratikramā ॥ 84॥
kālarātrirmahāvegā vīrabhadrapriyā hitā ।
bhadrakālī jaganmātā bhaktānāṃ bhadradāyinī ॥ 85॥
karālā piṅgalākārā nāmabhedā’mahāmadā ।
yaśasvinī yaśodā ca ṣaḍadhvaparivarttikā ॥ 86॥
śaṅkhinī padminī sāṃkhyā sāṃkhyayogapravartikā ।
caitrā saṃvatsarārūḍhā jagatsaṃpūraṇīndrajā ॥ 87॥
śumbhāriḥ khecarī svasthā kambugrīvā kalipriyā ।
khagadhvajā khagārūḍhā parārdhyā paramālinī ॥ 88॥
aiśvaryavartmanilayā viraktā garuḍāsanā ।
jayantī hṛdguhā ramyā gahvareṣṭhā gaṇāgraṇīḥ ॥ 89॥
saṃkalpasiddhā sāmyasthā sarvavijñānadāyinī ।
kalikalmaṣahantrī ca guhyopaniṣaduttamā ॥ 90॥
niṣṭhā dṛṣṭiḥ smṛtirvyāptiḥ puṣṭistuṣṭiḥ kriyāvatī ।
viśvāmareśvareśānā bhuktirmuktiḥ śivā’mṛtā ॥ 91॥
lohitā sarpamālā ca bhīṣaṇī vanamālinī ।
anantaśayanā’nanyā naranārāyaṇodbhavā ॥ 92॥
nṛsiṃhī daityamathanī śaṅkhacakragadādharā ।
saṃkarṣaṇasamutpattirambikāpādasaṃśrayā ॥ 93॥
mahājvālā mahāmūrttiḥ sumūrttiḥ sarvakāmadhuk ।
suprabhā sustanā gaurī dharmakāmārthamokṣadā ॥ 94॥
bhrūmadhyanilayā pūrvā purāṇapuruṣāraṇiḥ ।
mahāvibhūtidā madhyā sarojanayanā samā ॥ 95॥
aṣṭādaśabhujā’nādyā nīlotpaladalaprabhā ।
sarvaśaktyāsanārūḍhā dharmādharmārthavarjitā ॥ 96॥
vairāgyajñānaniratā nirālokā nirindriyā ।
vicitragahanādhārā śāśvatasthānavāsinī ॥ 97॥
sthāneśvarī nirānandā triśūlavaradhāriṇī ।
aśeṣadevatāmūrttirdevatā varadevatā ।
gaṇāmbikā gireḥ putrī niśumbhavinipātinī ॥ 98॥
avarṇā varṇarahitā nivarṇā bījasaṃbhavā ।
anantavarṇā’nanyasthā śaṃkarī śāntamānasā ॥ 99॥
agotrā gomatī goptrī guhyarūpā guṇottarā ।
gaurgīrgavyapriyā gauṇī gaṇeśvaranamaskṛtā ॥ 100॥
satyamātrā satyasaṃdhā trisaṃdhyā saṃdhivarjitā ।
sarvavādāśrayā saṃkhyā sāṃkhyayogasamudbhavā ॥ 101॥
asaṃkhyeyā’prameyākhyā śūnyā śuddhakulodbhavā ।
bindunādasamutpattiḥ śaṃbhuvāmā śaśiprabhā ॥ 102॥
visaṅgā bhedarahitā manojñā madhusūdanī ।
mahāśrīḥ śrīsamutpattistamaḥpāre pratiṣṭhitā ॥ 103॥
tritattvamātā trividhā susūkṣmapadasaṃśrayā ।
śāntyatītā malātītā nirvikārā nirāśrayā ॥ 104॥
śivākhyā cittanilayā śivajñānasvarūpiṇī ।
daityadānavanirmātrī kāśyapī kālakalpikā ॥ 105॥
śāstrayoniḥ kriyāmūrtiścaturvargapradarśikā ।
nārāyaṇī narodbhūtiḥ kaumudī liṅgadhāriṇī ॥ 106॥
kāmukī lalitā bhāvā parāparavibhūtidā ।
parāntajātamahimā baḍavā vāmalocanā ॥ 107॥
subhadrā devakī sītā vedavedāṅgapāragā ।
manasvinī manyumātā mahāmanyusamudbhavā ॥ 108॥
amṛtyuramṛtā svāhā puruhūtā puruṣṭutā ।
aśocyā bhinnaviṣayā hiraṇyarajatapriyā ॥ 109॥
hiraṇyā rājatī haimī hemābharaṇabhūṣitā ।
vibhrājamānā durjñeyā jyotiṣṭomaphalapradā ॥ 110॥
mahānidrāsamudbhūtiranidrā satyadevatā ।
dīrghā kakudminī hṛdyā śāntidā śāntivarddhinī ॥ 111॥
lakṣmyādiśaktijananī śakticakrapravartikā ।
triśaktijananī janyā ṣaḍūrmiparivarjitā ॥ 112॥
sudhāmā karmakaraṇī yugāntadahanātmikā ।
saṃkarṣaṇī jagaddhātrī kāmayoniḥ kirīṭinī ॥ 113॥
aindrī trailokyanamitā vaiṣṇavī parameśvarī ।
pradyumnadayitā dāntā yugmadṛṣṭistrilocanā ॥ 114॥
madotkaṭā haṃsagatiḥ pracaṇḍā caṇḍavikramā ।
vṛṣāveśā viyanmātā vindhyaparvatavāsinī ॥ 115॥
himavanmerunilayā kailāsagirivāsinī ।
cāṇūrahantṛtanayā nītijñā kāmarūpiṇī ॥ 116॥
vedavidyāvratasnātā dharmaśīlā’nilāśanā ।
vīrabhadrapriyā vīrā mahākālasamudbhavā ॥ 117॥
vidyādharapriyā siddhā vidyādharanirākṛtiḥ ।
āpyāyanī harantī ca pāvanī poṣaṇī khilā ॥ 118॥
mātṛkā manmathodbhūtā vārijā vāhanapriyā ।
karīṣiṇī sudhāvāṇī vīṇāvādanatatparā ॥ 119॥
sevitā sevikā sevyā sinīvālī gurutmatī ।
arundhatī hiraṇyākṣī mṛgāṅkā mānadāyinī ॥ 120॥
vasupradā vasumatī vasorddhārā vasuṃdharā ।
dhārādharā varārohā varāvarasahasradā ॥ 121॥
śrīphalā śrīmatī śrīśā śrīnivāsā śivapriyā ।
śrīdharā śrīkarī kalyā śrīdharārddhaśarīriṇī ॥ 122॥
anantadṛṣṭirakṣudrā dhātrīśā dhanadapriyā ।
nihantrī daityasaṅghānāṃ siṃhikā siṃhavāhanā ॥ 123॥
suṣeṇā candranilayā sukīrtiśchinnasaṃśayā ।
rasajñā rasadā rāmā lelihānā’mṛtasravā ॥ 124॥
nityoditā svayaṃjyotirutsukā mṛtajīvanī ।
vajradaṇḍā vajrajihvā vaidehī vajravigrahā ॥ 125॥
maṅgalyā maṅgalā mālā malinā malahāriṇī ।
gāndharvī gāruḍī cāndrī kambalāśvatarapriyā ॥ 126॥
saudāminī janānandā bhrukuṭīkuṭilānanā ।
karṇikārakarā kakṣyā kaṃsaprāṇāpahāriṇī ॥ 127॥
yugaṃdharā yugāvarttā trisaṃdhyā harṣavarddhanī ।
pratyakṣadevatā divyā divyagandhā divāparā ॥ 128॥
śakrāsanagatā śākrī sādhvī nārī śavāsanā ।
iṣṭā viśiṣṭā śiṣṭeṣṭā śiṣṭāśiṣṭaprapūjitā ॥ 129॥
śatarūpā śatāvarttā vinatā surabhiḥ surā ।
surendramātā sudyumnā suṣumnā sūryasaṃsthitā ॥ 130॥
samīkṣyā satpratiṣṭhā ca nivṛttirjñānapāragā ।
dharmaśāstrārthakuśalā dharmajñā dharmavāhanā ॥ 131॥
dharmādharmavinirmātrī dhārmikāṇāṃ śivapradā ।
dharmaśaktirdharmamayī vidharmā viśvadharmiṇī ॥ 132॥
dharmāntarā dharmameghā dharmapūrvā dhanāvahā ।
dharmopadeṣṭrī dharmātmā dharmagamyā dharādharā ॥ 133॥
kāpālī śākalā mūrttiḥ kalā kalitavigrahā ।
sarvaśaktivinirmuktā sarvaśaktyāśrayāśrayā ॥ 134॥
sarvā sarveśvarī sūkṣmā susūkṣmā jñānarūpiṇī ।
pradhānapuruṣeśeśā mahādevaikasākṣiṇī ।
sadāśivā viyanmūrttirviśvamūrttiramūrttikā ॥ 135॥
evaṃ nāmnāṃ sahasreṇa stutvā’sau himavān giriḥ ।
bhūyaḥ praṇamya bhītātmā provācedaṃ kṛtāñjaliḥ ॥ 1॥
yadetadaiśvaraṃ rūpaṃ ghoraṃ te parameśvari ।
bhīto’smi sāmprataṃ dṛṣṭvā rūpamanyat pradarśaya ॥ 2॥
evamuktā’tha sā devī tena śailena pārvatī ।
saṃhṛtya darśayāmāsa svarūpamaparaṃ punaḥ ॥ 3॥
nīlotpaladalaprakhyaṃ nīlotpalasugandhikam ।
dvinetraṃ dvibhujaṃ saumyaṃ nīlālakavibhūṣitam ॥ 4॥
raktapādāmbujatalaṃ suraktakarapallavam ।
śrīmad viśālasaṃvṛttalalāṭatilakojjvalam ॥ 5॥
bhūṣitaṃ cārusarvāṅgaṃ bhūṣaṇairatikomalam ।
dadhānamurasā mālāṃ viśālāṃ hemanirmitām ॥ 6॥
īṣatsmitaṃ subimboṣṭhaṃ nūpurārāvasaṃyutam ।
prasannavadanaṃ divyamanantamahimāspadam ॥ 7॥
tadīdṛśaṃ samālokya svarūpaṃ śailasattamaḥ ।
bhītiṃ saṃtyajya hṛṣṭātmā babhāṣe parameśvarīm ॥ 8॥
॥ iti śrīkūrmapurāṇe pārvatī sahasranāma stotram sampūrṇam ॥