Shriman Venkatnarthaye Kavitakirkkesari
Vedantacharyavaryo me Sannidhatam sada Hradi |
jñānānanda mayaṁ devaṁ nirmalasphaṭikākṛtim |
ādhāraṁ sarva vidyānāṁ hayagrīvam upāsmahe || 1 ||
svatassiddhaṁ śuddhasphaṭikamaṇi bhūbhṛtpratibhaṭaṁ
sudhā sadhrīcībhir dhutibhir avadātatribhuvanam |
anantaistrayyantair anuvihita heṣā halahalaṁ
hatāśeṣāvadyaṁ hayavadana mīḍī mahi mahaḥ || 2 ||
samāhārassāmnāṁ pratipadamṛcāṁ dhāma yajuṣāṁ
layaḥ pratyūhānāṁ lahari vitatirbodhajaladheḥ |
kathā darpakṣubhyat kathakakula kolāhalabhavaṁ
haratvantardhvāntaṁ hayavadana heṣā halahalaḥ || 3 ||
prācī sandhyā kācidantar niśāyāḥ
prajñādṛṣṭerañjana śrīrapūrvā |
vaktrī vedān bhātu me vāji vaktrā
vāgīśākhyā vāsudevasya mūrtiḥ || 4 ||
viśuddha vijñāna ghana svarūpaṁ
vijñāna viśrāṇana baddha dīkṣam |
dayānidhiṁ dehabhṛtāṁ śaraṇyaṁ
devaṁ hayagrīvam ahaṁ prapadye || 5 ||
apauruṣeyair api vākprapañcaiḥ
adyāpi te bhūti madṛṣṭa pārām |
stuvannahaṁ mugdha iti tvayaiva
kāruṇyato nātha kaṭākṣaṇīyaḥ || 6 ||
dākṣiṇya ramyā giriśasya mūrtiḥ
devī sarojāsana dharmapatnī |
vyāsādayo̵
sphuranti sarve tava śakti leśaiḥ || 7 ||
mando’bhaviṣyan niyataṁ viriñco
vācāṁ nidhe vañcita bhāga dheyaḥ |
daityāpanītān dayayaiva bhūyo’pi
adhyāpayiṣyo nigamān na cet tvam || 8 ||
vitarka ḍolāṁ vyavadhūya satve
bṛhaspatiṁ vartayase yatastvam |
tenaiva deva tridaśeśvarāṇām
aspṛṣṭa ḍolāyita mādhirājyam || 9 ||
agnou samiddhārciṣi saptatantoḥ
ātasthivān mantramayaṁ śarīram |
akhaṇḍa sārair haviṣāṁ pradānaiḥ
āpyāyanaṁ vyoma sadāṁ vidhatse || 10 ||
yanmūlamīdṛk pratibhāti tatvaṁ
yā mūlamāmnāya mahādrumāṇām |
tatvena jānanti viśuddha satvāḥ
tvām akṣarām akṣara mātṛkāṁ te || 11 ||
avyākṛtād vyākṛta vānasi tvaṁ
nāmāni rūpāṇi ca yāni pūrvam |
śaṁsanti teṣāṁ caramāṁ pratiṣṭāṁ
vāgīśvara tvāṁ tvadupajña vācaḥ || 12 ||
mugdhendu niṣyanda vilobha nīyāṁ
mūrtiṁ tavānanda sudhā prasūtim |
vipaścitaścetasi bhāvayante
velā mudārāmiva dugdha sindhoḥ || 13 ||
manogataṁ paśyati yaḥ sadā tvāṁ
manīṣiṇāṁ mānasa rāja haṁsam |
svayaṁ purobhāva vivādabhājaḥ
kiṁkurvate tasya giro yathārham || 14 ||
api kṣaṇārdhaṁ kalayanti ye tvāṁ
āplāvayantaṁ viśadair mayūkhaiḥ |
vāchaam pravāhair anivāritaiste
mandākinīṁ mandayituṁ kṣamante || 15 ||
svāmin bhavaddhyāna sudhābhiṣekāt
vahanti dhanyāḥ pulakānubandham |
alakṣhite kvāpi nirūḍha mūlaṁ
aṅgeṣvivānandathum aṅkurantam || 16 ||
svāmin pratīcha hṛdayena dhanyāḥ
tvaddhyāna candrodaya vardhamānam |
amānta mānanda payodhimantaḥ
payobhirakṣṇāṁ parivāhayanti || 17 ||
svairānubhāvās tvadadhīna bhāvāḥ
samṛddha vīryās tvadanugraheṇa |
vipaścito nātha taranti māyāṁ
vaihārikīṁ mohana piñchikāṁ te || 18 ||
prāṅ nirmitānāṁ tapasāṁ vipākāḥ
pratyagra niśśreyasa saṁpado me |
samedhiṣīraṁstava pāda padme
saṁkalpa cintāmaṇayaḥ praṇāmāḥ || 19 ||
vilupta mūrdhanya lipikra māṇāṁ
surendra cūḍāpada lālitānām |
tvadaṁghri rājīva rajaḥ kaṇānāṁ
bhūyān prasādo mayi nātha bhūyāt || 20 ||
parisphuran nūpura citrabhānu –
prakāśa nirdhūta tamonuṣaṅgām |
padadvayīṁ te paricin mahe’ntaḥ
prabodha rājīva vibhāta sandhyām || 21 ||
tvat kiṅkarā laṁkaraṇo citānāṁ
tvayaiva kalpāntara pālitānām |
mañjupraṇādaṁ maṇinūpuraṁ te
mañjūṣikāṁ veda girāṁ pratīmaḥ || 22 ||
saṁcintayāmi pratibhāda śāsthān
saṁdhukṣayantaṁ samaya pradīpān |
vijñāna kalpadruma pallavābhaṁ
vyākhyāna mudrā madhuraṁ karaṁ te || 23 ||
citte karomi sphuritākṣamālaṁ
savyetaraṁ nātha karaṁ tvadīyam |
jñānāmṛto dañcana lampaṭānāṁ
līlā ghaṭī yantra mivāśritānām || 24 ||
prabodha sindhoraruṇaiḥ prakāśaiḥ
pravāla saṅghāta mivodvahantam |
vibhāvaye deva sapustakaṁ te
vāmaṁ karaṁ dakṣiṇam āśritānām || 25 ||
tamāṁsi bhitvā viśadairmayūkhaiḥ
saṁprīṇayantaṁ viduṣaścakorān |
niśāmaye tvāṁ nava puṇḍarīke
śaradghane candramiva sphurantam || 26 ||
dishantu me deva sadā tvadīyāḥ
dayā taraṅgānucarāḥ kaṭākṣāḥ |
śrotreṣu puṁsām amṛtaṁ kṣarantīṁ
sarasvatīṁ saṁśrita kāmadhenum || 27 ||
viśeṣa vitpāriṣa deṣu nātha
vidagdha goṣṭhī samarāṅgaṇeṣu |
jigīṣato me kavitārki kendrān
jihvāgra siṁhāsanam abhyupeyāḥ || 28 ||
tvāṁ cintayan tvanmayatāṁ prapannaḥ
tvāmudgṛṇan śabda mayena dhāmnā |
svāmin samājeṣu samedhiṣīya
svacchanda vādāhava baddha śhooraḥ || 29 ||
nānā vidhānāmagatiḥ kalānāṁ
na cāpi tīrtheṣu kṛtāvatāraḥ |
dhruvaṁ tavānātha parigrahāyāḥ
navaṁ navaṁ pātramahaṁ dayāyāḥ || 30 ||
akampanīyān yapanīti bhedaiḥ
alaṁkṛṣīran hṛdayaṁ madīyam |
śaṅkā kalaṅkā pagamojjvalāni
tatvāni samyañci tava prasādāt || 31 ||
vyākhyā mudrāṁ karasarasijaiḥ pustakaṁ śaṅka chakre
bibhrad bhinnasphaṭika rucire puṇḍarīke niṣaṇṇaḥ |
amlānaśrīr amṛta viśadair aṁśubhiḥ plāvayan māṁ
āvirbhūyā danagha mahimā mānase vāga dheeshaḥ || 32 ||
vāgartha siddhihetoḥ
paṭhata hayagrīva saṁstutiṁ bhaktyā |
kavitārkika kesariṇā
veṅkaṭa nāthena viracitā metām || 33 ||
॥ Iti Shri Hayagriva Stotram Smaptam ॥