Ardhanarishvara Stotram
This Ardhanarishvara Stotram was sung by Sri Adi Shankara bhagavatpada.Ardhanarishvara means siva and pravati(shakti) combine and forn a single body.Ardhanarishvara stotram describe both siva and pravati devi in a single body.By chanting this mantra daily will get siva and pravati anugraha.It also remove all problems in material life. It brings happy and wealthy material life.
Stotram
Champeya Gaurardha Sharirakayai
Karpura Gaurardha Sharirakaya |
Dhammillakayai Cha Jatadharaya
Namah Sivaayai Cha Namah Sivaaya |1|
Kasturika Kumkuma Charchitayai
Chitaarajahpunja Vicharchitaya |
Krutasmarayai Vikrutasmaraya
Namah Sivaayai Cha Namah Sivaaya |2|
Jhanat Kvanat kankana Nupurayai
Padabja Rajat Phani Nupuraya |
Hemaamgadayai Bhujagangadaaya
Namah Sivaayai Cha Namah Sivaaya |3|
Vishalanilot Palalochanayai
Vikasipankeru Halochanaya |
Samekshanayai Vishamekshanaya
Namah Sivaayai Cha Namah Sivaaya |4|
Mandara Maala Kalitaalakayai
Kapaalamalan Kitakandharaya |
Divyambarayai Cha Digambaraaya
Namah Sivaayai Cha Namah Sivaaya |5|
Ambhodhara Syamala Kuntalayai
Tatit Prabha Taamra Jatadharaya
Nirishvarayai Nikhileshwaraya
Namah Sivaayai Cha Namah Sivaaya |6|
Prapancha Srishtyun Mukhalaasyakayai
Samasta Samhaaraka Tandavaya |
Jagat Jjananyai Jagadekapitre
Namah Sivaayai Cha Namah Sivaaya 7
Pradipta Ratnojjvala Kundalayai
Sphuran Mahapannaga Bhushanaya |
Sivanvitayai Cha Sivanvitaya
Namah Sivaayai Cha Namah Sivaaya |8|
Phalasruti
Etatpathed Ashtakam Ishtadam Yo
Bhaktya Sa Manyo Bhuvi Dirghajivi
Prapnoti Saubhagya Manantakalam
Bhuyat Sada Tasya Samasta Siddih
| Iti Shri Shankara Bhagavatpada Virachitam Ardhanarishwarastotram |